| Singular | Dual | Plural |
Nominative |
ऊर्ध्ववाला
ūrdhvavālā
|
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववालाः
ūrdhvavālāḥ
|
Vocative |
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववालाः
ūrdhvavālāḥ
|
Accusative |
ऊर्ध्ववालाम्
ūrdhvavālām
|
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववालाः
ūrdhvavālāḥ
|
Instrumental |
ऊर्ध्ववालया
ūrdhvavālayā
|
ऊर्ध्ववालाभ्याम्
ūrdhvavālābhyām
|
ऊर्ध्ववालाभिः
ūrdhvavālābhiḥ
|
Dative |
ऊर्ध्ववालायै
ūrdhvavālāyai
|
ऊर्ध्ववालाभ्याम्
ūrdhvavālābhyām
|
ऊर्ध्ववालाभ्यः
ūrdhvavālābhyaḥ
|
Ablative |
ऊर्ध्ववालायाः
ūrdhvavālāyāḥ
|
ऊर्ध्ववालाभ्याम्
ūrdhvavālābhyām
|
ऊर्ध्ववालाभ्यः
ūrdhvavālābhyaḥ
|
Genitive |
ऊर्ध्ववालायाः
ūrdhvavālāyāḥ
|
ऊर्ध्ववालयोः
ūrdhvavālayoḥ
|
ऊर्ध्ववालानाम्
ūrdhvavālānām
|
Locative |
ऊर्ध्ववालायाम्
ūrdhvavālāyām
|
ऊर्ध्ववालयोः
ūrdhvavālayoḥ
|
ऊर्ध्ववालासु
ūrdhvavālāsu
|