| Singular | Dual | Plural |
Nominative |
ऊर्ध्ववालम्
ūrdhvavālam
|
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववालानि
ūrdhvavālāni
|
Vocative |
ऊर्ध्ववाल
ūrdhvavāla
|
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववालानि
ūrdhvavālāni
|
Accusative |
ऊर्ध्ववालम्
ūrdhvavālam
|
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववालानि
ūrdhvavālāni
|
Instrumental |
ऊर्ध्ववालेन
ūrdhvavālena
|
ऊर्ध्ववालाभ्याम्
ūrdhvavālābhyām
|
ऊर्ध्ववालैः
ūrdhvavālaiḥ
|
Dative |
ऊर्ध्ववालाय
ūrdhvavālāya
|
ऊर्ध्ववालाभ्याम्
ūrdhvavālābhyām
|
ऊर्ध्ववालेभ्यः
ūrdhvavālebhyaḥ
|
Ablative |
ऊर्ध्ववालात्
ūrdhvavālāt
|
ऊर्ध्ववालाभ्याम्
ūrdhvavālābhyām
|
ऊर्ध्ववालेभ्यः
ūrdhvavālebhyaḥ
|
Genitive |
ऊर्ध्ववालस्य
ūrdhvavālasya
|
ऊर्ध्ववालयोः
ūrdhvavālayoḥ
|
ऊर्ध्ववालानाम्
ūrdhvavālānām
|
Locative |
ऊर्ध्ववाले
ūrdhvavāle
|
ऊर्ध्ववालयोः
ūrdhvavālayoḥ
|
ऊर्ध्ववालेषु
ūrdhvavāleṣu
|