Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्ववृत ūrdhvavṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्ववृतः ūrdhvavṛtaḥ
ऊर्ध्ववृतौ ūrdhvavṛtau
ऊर्ध्ववृताः ūrdhvavṛtāḥ
Vocative ऊर्ध्ववृत ūrdhvavṛta
ऊर्ध्ववृतौ ūrdhvavṛtau
ऊर्ध्ववृताः ūrdhvavṛtāḥ
Accusative ऊर्ध्ववृतम् ūrdhvavṛtam
ऊर्ध्ववृतौ ūrdhvavṛtau
ऊर्ध्ववृतान् ūrdhvavṛtān
Instrumental ऊर्ध्ववृतेन ūrdhvavṛtena
ऊर्ध्ववृताभ्याम् ūrdhvavṛtābhyām
ऊर्ध्ववृतैः ūrdhvavṛtaiḥ
Dative ऊर्ध्ववृताय ūrdhvavṛtāya
ऊर्ध्ववृताभ्याम् ūrdhvavṛtābhyām
ऊर्ध्ववृतेभ्यः ūrdhvavṛtebhyaḥ
Ablative ऊर्ध्ववृतात् ūrdhvavṛtāt
ऊर्ध्ववृताभ्याम् ūrdhvavṛtābhyām
ऊर्ध्ववृतेभ्यः ūrdhvavṛtebhyaḥ
Genitive ऊर्ध्ववृतस्य ūrdhvavṛtasya
ऊर्ध्ववृतयोः ūrdhvavṛtayoḥ
ऊर्ध्ववृतानाम् ūrdhvavṛtānām
Locative ऊर्ध्ववृते ūrdhvavṛte
ऊर्ध्ववृतयोः ūrdhvavṛtayoḥ
ऊर्ध्ववृतेषु ūrdhvavṛteṣu