Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्ववृता ūrdhvavṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्ववृता ūrdhvavṛtā
ऊर्ध्ववृते ūrdhvavṛte
ऊर्ध्ववृताः ūrdhvavṛtāḥ
Vocative ऊर्ध्ववृते ūrdhvavṛte
ऊर्ध्ववृते ūrdhvavṛte
ऊर्ध्ववृताः ūrdhvavṛtāḥ
Accusative ऊर्ध्ववृताम् ūrdhvavṛtām
ऊर्ध्ववृते ūrdhvavṛte
ऊर्ध्ववृताः ūrdhvavṛtāḥ
Instrumental ऊर्ध्ववृतया ūrdhvavṛtayā
ऊर्ध्ववृताभ्याम् ūrdhvavṛtābhyām
ऊर्ध्ववृताभिः ūrdhvavṛtābhiḥ
Dative ऊर्ध्ववृतायै ūrdhvavṛtāyai
ऊर्ध्ववृताभ्याम् ūrdhvavṛtābhyām
ऊर्ध्ववृताभ्यः ūrdhvavṛtābhyaḥ
Ablative ऊर्ध्ववृतायाः ūrdhvavṛtāyāḥ
ऊर्ध्ववृताभ्याम् ūrdhvavṛtābhyām
ऊर्ध्ववृताभ्यः ūrdhvavṛtābhyaḥ
Genitive ऊर्ध्ववृतायाः ūrdhvavṛtāyāḥ
ऊर्ध्ववृतयोः ūrdhvavṛtayoḥ
ऊर्ध्ववृतानाम् ūrdhvavṛtānām
Locative ऊर्ध्ववृतायाम् ūrdhvavṛtāyām
ऊर्ध्ववृतयोः ūrdhvavṛtayoḥ
ऊर्ध्ववृतासु ūrdhvavṛtāsu