| Singular | Dual | Plural |
Nominative |
ऊर्ध्ववेणीधरः
ūrdhvaveṇīdharaḥ
|
ऊर्ध्ववेणीधरौ
ūrdhvaveṇīdharau
|
ऊर्ध्ववेणीधराः
ūrdhvaveṇīdharāḥ
|
Vocative |
ऊर्ध्ववेणीधर
ūrdhvaveṇīdhara
|
ऊर्ध्ववेणीधरौ
ūrdhvaveṇīdharau
|
ऊर्ध्ववेणीधराः
ūrdhvaveṇīdharāḥ
|
Accusative |
ऊर्ध्ववेणीधरम्
ūrdhvaveṇīdharam
|
ऊर्ध्ववेणीधरौ
ūrdhvaveṇīdharau
|
ऊर्ध्ववेणीधरान्
ūrdhvaveṇīdharān
|
Instrumental |
ऊर्ध्ववेणीधरेण
ūrdhvaveṇīdhareṇa
|
ऊर्ध्ववेणीधराभ्याम्
ūrdhvaveṇīdharābhyām
|
ऊर्ध्ववेणीधरैः
ūrdhvaveṇīdharaiḥ
|
Dative |
ऊर्ध्ववेणीधराय
ūrdhvaveṇīdharāya
|
ऊर्ध्ववेणीधराभ्याम्
ūrdhvaveṇīdharābhyām
|
ऊर्ध्ववेणीधरेभ्यः
ūrdhvaveṇīdharebhyaḥ
|
Ablative |
ऊर्ध्ववेणीधरात्
ūrdhvaveṇīdharāt
|
ऊर्ध्ववेणीधराभ्याम्
ūrdhvaveṇīdharābhyām
|
ऊर्ध्ववेणीधरेभ्यः
ūrdhvaveṇīdharebhyaḥ
|
Genitive |
ऊर्ध्ववेणीधरस्य
ūrdhvaveṇīdharasya
|
ऊर्ध्ववेणीधरयोः
ūrdhvaveṇīdharayoḥ
|
ऊर्ध्ववेणीधराणाम्
ūrdhvaveṇīdharāṇām
|
Locative |
ऊर्ध्ववेणीधरे
ūrdhvaveṇīdhare
|
ऊर्ध्ववेणीधरयोः
ūrdhvaveṇīdharayoḥ
|
ऊर्ध्ववेणीधरेषु
ūrdhvaveṇīdhareṣu
|