Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्ववेणीधर ūrdhvaveṇīdhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्ववेणीधरः ūrdhvaveṇīdharaḥ
ऊर्ध्ववेणीधरौ ūrdhvaveṇīdharau
ऊर्ध्ववेणीधराः ūrdhvaveṇīdharāḥ
Vocative ऊर्ध्ववेणीधर ūrdhvaveṇīdhara
ऊर्ध्ववेणीधरौ ūrdhvaveṇīdharau
ऊर्ध्ववेणीधराः ūrdhvaveṇīdharāḥ
Accusative ऊर्ध्ववेणीधरम् ūrdhvaveṇīdharam
ऊर्ध्ववेणीधरौ ūrdhvaveṇīdharau
ऊर्ध्ववेणीधरान् ūrdhvaveṇīdharān
Instrumental ऊर्ध्ववेणीधरेण ūrdhvaveṇīdhareṇa
ऊर्ध्ववेणीधराभ्याम् ūrdhvaveṇīdharābhyām
ऊर्ध्ववेणीधरैः ūrdhvaveṇīdharaiḥ
Dative ऊर्ध्ववेणीधराय ūrdhvaveṇīdharāya
ऊर्ध्ववेणीधराभ्याम् ūrdhvaveṇīdharābhyām
ऊर्ध्ववेणीधरेभ्यः ūrdhvaveṇīdharebhyaḥ
Ablative ऊर्ध्ववेणीधरात् ūrdhvaveṇīdharāt
ऊर्ध्ववेणीधराभ्याम् ūrdhvaveṇīdharābhyām
ऊर्ध्ववेणीधरेभ्यः ūrdhvaveṇīdharebhyaḥ
Genitive ऊर्ध्ववेणीधरस्य ūrdhvaveṇīdharasya
ऊर्ध्ववेणीधरयोः ūrdhvaveṇīdharayoḥ
ऊर्ध्ववेणीधराणाम् ūrdhvaveṇīdharāṇām
Locative ऊर्ध्ववेणीधरे ūrdhvaveṇīdhare
ऊर्ध्ववेणीधरयोः ūrdhvaveṇīdharayoḥ
ऊर्ध्ववेणीधरेषु ūrdhvaveṇīdhareṣu