| Singular | Dual | Plural |
Nominative |
ऊर्ध्ववेणीधरा
ūrdhvaveṇīdharā
|
ऊर्ध्ववेणीधरे
ūrdhvaveṇīdhare
|
ऊर्ध्ववेणीधराः
ūrdhvaveṇīdharāḥ
|
Vocative |
ऊर्ध्ववेणीधरे
ūrdhvaveṇīdhare
|
ऊर्ध्ववेणीधरे
ūrdhvaveṇīdhare
|
ऊर्ध्ववेणीधराः
ūrdhvaveṇīdharāḥ
|
Accusative |
ऊर्ध्ववेणीधराम्
ūrdhvaveṇīdharām
|
ऊर्ध्ववेणीधरे
ūrdhvaveṇīdhare
|
ऊर्ध्ववेणीधराः
ūrdhvaveṇīdharāḥ
|
Instrumental |
ऊर्ध्ववेणीधरया
ūrdhvaveṇīdharayā
|
ऊर्ध्ववेणीधराभ्याम्
ūrdhvaveṇīdharābhyām
|
ऊर्ध्ववेणीधराभिः
ūrdhvaveṇīdharābhiḥ
|
Dative |
ऊर्ध्ववेणीधरायै
ūrdhvaveṇīdharāyai
|
ऊर्ध्ववेणीधराभ्याम्
ūrdhvaveṇīdharābhyām
|
ऊर्ध्ववेणीधराभ्यः
ūrdhvaveṇīdharābhyaḥ
|
Ablative |
ऊर्ध्ववेणीधरायाः
ūrdhvaveṇīdharāyāḥ
|
ऊर्ध्ववेणीधराभ्याम्
ūrdhvaveṇīdharābhyām
|
ऊर्ध्ववेणीधराभ्यः
ūrdhvaveṇīdharābhyaḥ
|
Genitive |
ऊर्ध्ववेणीधरायाः
ūrdhvaveṇīdharāyāḥ
|
ऊर्ध्ववेणीधरयोः
ūrdhvaveṇīdharayoḥ
|
ऊर्ध्ववेणीधराणाम्
ūrdhvaveṇīdharāṇām
|
Locative |
ऊर्ध्ववेणीधरायाम्
ūrdhvaveṇīdharāyām
|
ऊर्ध्ववेणीधरयोः
ūrdhvaveṇīdharayoḥ
|
ऊर्ध्ववेणीधरासु
ūrdhvaveṇīdharāsu
|