Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्ववेणीधरा ūrdhvaveṇīdharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्ववेणीधरा ūrdhvaveṇīdharā
ऊर्ध्ववेणीधरे ūrdhvaveṇīdhare
ऊर्ध्ववेणीधराः ūrdhvaveṇīdharāḥ
Vocative ऊर्ध्ववेणीधरे ūrdhvaveṇīdhare
ऊर्ध्ववेणीधरे ūrdhvaveṇīdhare
ऊर्ध्ववेणीधराः ūrdhvaveṇīdharāḥ
Accusative ऊर्ध्ववेणीधराम् ūrdhvaveṇīdharām
ऊर्ध्ववेणीधरे ūrdhvaveṇīdhare
ऊर्ध्ववेणीधराः ūrdhvaveṇīdharāḥ
Instrumental ऊर्ध्ववेणीधरया ūrdhvaveṇīdharayā
ऊर्ध्ववेणीधराभ्याम् ūrdhvaveṇīdharābhyām
ऊर्ध्ववेणीधराभिः ūrdhvaveṇīdharābhiḥ
Dative ऊर्ध्ववेणीधरायै ūrdhvaveṇīdharāyai
ऊर्ध्ववेणीधराभ्याम् ūrdhvaveṇīdharābhyām
ऊर्ध्ववेणीधराभ्यः ūrdhvaveṇīdharābhyaḥ
Ablative ऊर्ध्ववेणीधरायाः ūrdhvaveṇīdharāyāḥ
ऊर्ध्ववेणीधराभ्याम् ūrdhvaveṇīdharābhyām
ऊर्ध्ववेणीधराभ्यः ūrdhvaveṇīdharābhyaḥ
Genitive ऊर्ध्ववेणीधरायाः ūrdhvaveṇīdharāyāḥ
ऊर्ध्ववेणीधरयोः ūrdhvaveṇīdharayoḥ
ऊर्ध्ववेणीधराणाम् ūrdhvaveṇīdharāṇām
Locative ऊर्ध्ववेणीधरायाम् ūrdhvaveṇīdharāyām
ऊर्ध्ववेणीधरयोः ūrdhvaveṇīdharayoḥ
ऊर्ध्ववेणीधरासु ūrdhvaveṇīdharāsu