| Singular | Dual | Plural |
Nominative |
ऊर्ध्वशायी
ūrdhvaśāyī
|
ऊर्ध्वशायिनौ
ūrdhvaśāyinau
|
ऊर्ध्वशायिनः
ūrdhvaśāyinaḥ
|
Vocative |
ऊर्ध्वशायिन्
ūrdhvaśāyin
|
ऊर्ध्वशायिनौ
ūrdhvaśāyinau
|
ऊर्ध्वशायिनः
ūrdhvaśāyinaḥ
|
Accusative |
ऊर्ध्वशायिनम्
ūrdhvaśāyinam
|
ऊर्ध्वशायिनौ
ūrdhvaśāyinau
|
ऊर्ध्वशायिनः
ūrdhvaśāyinaḥ
|
Instrumental |
ऊर्ध्वशायिना
ūrdhvaśāyinā
|
ऊर्ध्वशायिभ्याम्
ūrdhvaśāyibhyām
|
ऊर्ध्वशायिभिः
ūrdhvaśāyibhiḥ
|
Dative |
ऊर्ध्वशायिने
ūrdhvaśāyine
|
ऊर्ध्वशायिभ्याम्
ūrdhvaśāyibhyām
|
ऊर्ध्वशायिभ्यः
ūrdhvaśāyibhyaḥ
|
Ablative |
ऊर्ध्वशायिनः
ūrdhvaśāyinaḥ
|
ऊर्ध्वशायिभ्याम्
ūrdhvaśāyibhyām
|
ऊर्ध्वशायिभ्यः
ūrdhvaśāyibhyaḥ
|
Genitive |
ऊर्ध्वशायिनः
ūrdhvaśāyinaḥ
|
ऊर्ध्वशायिनोः
ūrdhvaśāyinoḥ
|
ऊर्ध्वशायिनाम्
ūrdhvaśāyinām
|
Locative |
ऊर्ध्वशायिनि
ūrdhvaśāyini
|
ऊर्ध्वशायिनोः
ūrdhvaśāyinoḥ
|
ऊर्ध्वशायिषु
ūrdhvaśāyiṣu
|