| Singular | Dual | Plural |
Nominative |
ऊर्ध्वशोधनम्
ūrdhvaśodhanam
|
ऊर्ध्वशोधने
ūrdhvaśodhane
|
ऊर्ध्वशोधनानि
ūrdhvaśodhanāni
|
Vocative |
ऊर्ध्वशोधन
ūrdhvaśodhana
|
ऊर्ध्वशोधने
ūrdhvaśodhane
|
ऊर्ध्वशोधनानि
ūrdhvaśodhanāni
|
Accusative |
ऊर्ध्वशोधनम्
ūrdhvaśodhanam
|
ऊर्ध्वशोधने
ūrdhvaśodhane
|
ऊर्ध्वशोधनानि
ūrdhvaśodhanāni
|
Instrumental |
ऊर्ध्वशोधनेन
ūrdhvaśodhanena
|
ऊर्ध्वशोधनाभ्याम्
ūrdhvaśodhanābhyām
|
ऊर्ध्वशोधनैः
ūrdhvaśodhanaiḥ
|
Dative |
ऊर्ध्वशोधनाय
ūrdhvaśodhanāya
|
ऊर्ध्वशोधनाभ्याम्
ūrdhvaśodhanābhyām
|
ऊर्ध्वशोधनेभ्यः
ūrdhvaśodhanebhyaḥ
|
Ablative |
ऊर्ध्वशोधनात्
ūrdhvaśodhanāt
|
ऊर्ध्वशोधनाभ्याम्
ūrdhvaśodhanābhyām
|
ऊर्ध्वशोधनेभ्यः
ūrdhvaśodhanebhyaḥ
|
Genitive |
ऊर्ध्वशोधनस्य
ūrdhvaśodhanasya
|
ऊर्ध्वशोधनयोः
ūrdhvaśodhanayoḥ
|
ऊर्ध्वशोधनानाम्
ūrdhvaśodhanānām
|
Locative |
ऊर्ध्वशोधने
ūrdhvaśodhane
|
ऊर्ध्वशोधनयोः
ūrdhvaśodhanayoḥ
|
ऊर्ध्वशोधनेषु
ūrdhvaśodhaneṣu
|