Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वशोधन ūrdhvaśodhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वशोधनम् ūrdhvaśodhanam
ऊर्ध्वशोधने ūrdhvaśodhane
ऊर्ध्वशोधनानि ūrdhvaśodhanāni
Vocative ऊर्ध्वशोधन ūrdhvaśodhana
ऊर्ध्वशोधने ūrdhvaśodhane
ऊर्ध्वशोधनानि ūrdhvaśodhanāni
Accusative ऊर्ध्वशोधनम् ūrdhvaśodhanam
ऊर्ध्वशोधने ūrdhvaśodhane
ऊर्ध्वशोधनानि ūrdhvaśodhanāni
Instrumental ऊर्ध्वशोधनेन ūrdhvaśodhanena
ऊर्ध्वशोधनाभ्याम् ūrdhvaśodhanābhyām
ऊर्ध्वशोधनैः ūrdhvaśodhanaiḥ
Dative ऊर्ध्वशोधनाय ūrdhvaśodhanāya
ऊर्ध्वशोधनाभ्याम् ūrdhvaśodhanābhyām
ऊर्ध्वशोधनेभ्यः ūrdhvaśodhanebhyaḥ
Ablative ऊर्ध्वशोधनात् ūrdhvaśodhanāt
ऊर्ध्वशोधनाभ्याम् ūrdhvaśodhanābhyām
ऊर्ध्वशोधनेभ्यः ūrdhvaśodhanebhyaḥ
Genitive ऊर्ध्वशोधनस्य ūrdhvaśodhanasya
ऊर्ध्वशोधनयोः ūrdhvaśodhanayoḥ
ऊर्ध्वशोधनानाम् ūrdhvaśodhanānām
Locative ऊर्ध्वशोधने ūrdhvaśodhane
ऊर्ध्वशोधनयोः ūrdhvaśodhanayoḥ
ऊर्ध्वशोधनेषु ūrdhvaśodhaneṣu