| Singular | Dual | Plural |
Nominative |
ऊर्ध्वसानः
ūrdhvasānaḥ
|
ऊर्ध्वसानौ
ūrdhvasānau
|
ऊर्ध्वसानाः
ūrdhvasānāḥ
|
Vocative |
ऊर्ध्वसान
ūrdhvasāna
|
ऊर्ध्वसानौ
ūrdhvasānau
|
ऊर्ध्वसानाः
ūrdhvasānāḥ
|
Accusative |
ऊर्ध्वसानम्
ūrdhvasānam
|
ऊर्ध्वसानौ
ūrdhvasānau
|
ऊर्ध्वसानान्
ūrdhvasānān
|
Instrumental |
ऊर्ध्वसानेन
ūrdhvasānena
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानैः
ūrdhvasānaiḥ
|
Dative |
ऊर्ध्वसानाय
ūrdhvasānāya
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानेभ्यः
ūrdhvasānebhyaḥ
|
Ablative |
ऊर्ध्वसानात्
ūrdhvasānāt
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानेभ्यः
ūrdhvasānebhyaḥ
|
Genitive |
ऊर्ध्वसानस्य
ūrdhvasānasya
|
ऊर्ध्वसानयोः
ūrdhvasānayoḥ
|
ऊर्ध्वसानानाम्
ūrdhvasānānām
|
Locative |
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानयोः
ūrdhvasānayoḥ
|
ऊर्ध्वसानेषु
ūrdhvasāneṣu
|