| Singular | Dual | Plural |
Nominative |
ऊर्ध्वसाना
ūrdhvasānā
|
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानाः
ūrdhvasānāḥ
|
Vocative |
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानाः
ūrdhvasānāḥ
|
Accusative |
ऊर्ध्वसानाम्
ūrdhvasānām
|
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानाः
ūrdhvasānāḥ
|
Instrumental |
ऊर्ध्वसानया
ūrdhvasānayā
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानाभिः
ūrdhvasānābhiḥ
|
Dative |
ऊर्ध्वसानायै
ūrdhvasānāyai
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानाभ्यः
ūrdhvasānābhyaḥ
|
Ablative |
ऊर्ध्वसानायाः
ūrdhvasānāyāḥ
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानाभ्यः
ūrdhvasānābhyaḥ
|
Genitive |
ऊर्ध्वसानायाः
ūrdhvasānāyāḥ
|
ऊर्ध्वसानयोः
ūrdhvasānayoḥ
|
ऊर्ध्वसानानाम्
ūrdhvasānānām
|
Locative |
ऊर्ध्वसानायाम्
ūrdhvasānāyām
|
ऊर्ध्वसानयोः
ūrdhvasānayoḥ
|
ऊर्ध्वसानासु
ūrdhvasānāsu
|