| Singular | Dual | Plural |
Nominative |
ऊर्ध्वसानुः
ūrdhvasānuḥ
|
ऊर्ध्वसानू
ūrdhvasānū
|
ऊर्ध्वसानवः
ūrdhvasānavaḥ
|
Vocative |
ऊर्ध्वसानो
ūrdhvasāno
|
ऊर्ध्वसानू
ūrdhvasānū
|
ऊर्ध्वसानवः
ūrdhvasānavaḥ
|
Accusative |
ऊर्ध्वसानुम्
ūrdhvasānum
|
ऊर्ध्वसानू
ūrdhvasānū
|
ऊर्ध्वसानून्
ūrdhvasānūn
|
Instrumental |
ऊर्ध्वसानुना
ūrdhvasānunā
|
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām
|
ऊर्ध्वसानुभिः
ūrdhvasānubhiḥ
|
Dative |
ऊर्ध्वसानवे
ūrdhvasānave
|
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām
|
ऊर्ध्वसानुभ्यः
ūrdhvasānubhyaḥ
|
Ablative |
ऊर्ध्वसानोः
ūrdhvasānoḥ
|
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām
|
ऊर्ध्वसानुभ्यः
ūrdhvasānubhyaḥ
|
Genitive |
ऊर्ध्वसानोः
ūrdhvasānoḥ
|
ऊर्ध्वसान्वोः
ūrdhvasānvoḥ
|
ऊर्ध्वसानूनाम्
ūrdhvasānūnām
|
Locative |
ऊर्ध्वसानौ
ūrdhvasānau
|
ऊर्ध्वसान्वोः
ūrdhvasānvoḥ
|
ऊर्ध्वसानुषु
ūrdhvasānuṣu
|