Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वसानु ūrdhvasānu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वसानुः ūrdhvasānuḥ
ऊर्ध्वसानू ūrdhvasānū
ऊर्ध्वसानवः ūrdhvasānavaḥ
Vocative ऊर्ध्वसानो ūrdhvasāno
ऊर्ध्वसानू ūrdhvasānū
ऊर्ध्वसानवः ūrdhvasānavaḥ
Accusative ऊर्ध्वसानुम् ūrdhvasānum
ऊर्ध्वसानू ūrdhvasānū
ऊर्ध्वसानूः ūrdhvasānūḥ
Instrumental ऊर्ध्वसान्वा ūrdhvasānvā
ऊर्ध्वसानुभ्याम् ūrdhvasānubhyām
ऊर्ध्वसानुभिः ūrdhvasānubhiḥ
Dative ऊर्ध्वसानवे ūrdhvasānave
ऊर्ध्वसान्वै ūrdhvasānvai
ऊर्ध्वसानुभ्याम् ūrdhvasānubhyām
ऊर्ध्वसानुभ्यः ūrdhvasānubhyaḥ
Ablative ऊर्ध्वसानोः ūrdhvasānoḥ
ऊर्ध्वसान्वाः ūrdhvasānvāḥ
ऊर्ध्वसानुभ्याम् ūrdhvasānubhyām
ऊर्ध्वसानुभ्यः ūrdhvasānubhyaḥ
Genitive ऊर्ध्वसानोः ūrdhvasānoḥ
ऊर्ध्वसान्वाः ūrdhvasānvāḥ
ऊर्ध्वसान्वोः ūrdhvasānvoḥ
ऊर्ध्वसानूनाम् ūrdhvasānūnām
Locative ऊर्ध्वसानौ ūrdhvasānau
ऊर्ध्वसान्वाम् ūrdhvasānvām
ऊर्ध्वसान्वोः ūrdhvasānvoḥ
ऊर्ध्वसानुषु ūrdhvasānuṣu