Singular | Dual | Plural | |
Nominative |
ऊर्ध्वसानुः
ūrdhvasānuḥ |
ऊर्ध्वसानू
ūrdhvasānū |
ऊर्ध्वसानवः
ūrdhvasānavaḥ |
Vocative |
ऊर्ध्वसानो
ūrdhvasāno |
ऊर्ध्वसानू
ūrdhvasānū |
ऊर्ध्वसानवः
ūrdhvasānavaḥ |
Accusative |
ऊर्ध्वसानुम्
ūrdhvasānum |
ऊर्ध्वसानू
ūrdhvasānū |
ऊर्ध्वसानूः
ūrdhvasānūḥ |
Instrumental |
ऊर्ध्वसान्वा
ūrdhvasānvā |
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām |
ऊर्ध्वसानुभिः
ūrdhvasānubhiḥ |
Dative |
ऊर्ध्वसानवे
ūrdhvasānave ऊर्ध्वसान्वै ūrdhvasānvai |
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām |
ऊर्ध्वसानुभ्यः
ūrdhvasānubhyaḥ |
Ablative |
ऊर्ध्वसानोः
ūrdhvasānoḥ ऊर्ध्वसान्वाः ūrdhvasānvāḥ |
ऊर्ध्वसानुभ्याम्
ūrdhvasānubhyām |
ऊर्ध्वसानुभ्यः
ūrdhvasānubhyaḥ |
Genitive |
ऊर्ध्वसानोः
ūrdhvasānoḥ ऊर्ध्वसान्वाः ūrdhvasānvāḥ |
ऊर्ध्वसान्वोः
ūrdhvasānvoḥ |
ऊर्ध्वसानूनाम्
ūrdhvasānūnām |
Locative |
ऊर्ध्वसानौ
ūrdhvasānau ऊर्ध्वसान्वाम् ūrdhvasānvām |
ऊर्ध्वसान्वोः
ūrdhvasānvoḥ |
ऊर्ध्वसानुषु
ūrdhvasānuṣu |