| Singular | Dual | Plural |
Nominative |
ऊर्ध्वस्तनः
ūrdhvastanaḥ
|
ऊर्ध्वस्तनौ
ūrdhvastanau
|
ऊर्ध्वस्तनाः
ūrdhvastanāḥ
|
Vocative |
ऊर्ध्वस्तन
ūrdhvastana
|
ऊर्ध्वस्तनौ
ūrdhvastanau
|
ऊर्ध्वस्तनाः
ūrdhvastanāḥ
|
Accusative |
ऊर्ध्वस्तनम्
ūrdhvastanam
|
ऊर्ध्वस्तनौ
ūrdhvastanau
|
ऊर्ध्वस्तनान्
ūrdhvastanān
|
Instrumental |
ऊर्ध्वस्तनेन
ūrdhvastanena
|
ऊर्ध्वस्तनाभ्याम्
ūrdhvastanābhyām
|
ऊर्ध्वस्तनैः
ūrdhvastanaiḥ
|
Dative |
ऊर्ध्वस्तनाय
ūrdhvastanāya
|
ऊर्ध्वस्तनाभ्याम्
ūrdhvastanābhyām
|
ऊर्ध्वस्तनेभ्यः
ūrdhvastanebhyaḥ
|
Ablative |
ऊर्ध्वस्तनात्
ūrdhvastanāt
|
ऊर्ध्वस्तनाभ्याम्
ūrdhvastanābhyām
|
ऊर्ध्वस्तनेभ्यः
ūrdhvastanebhyaḥ
|
Genitive |
ऊर्ध्वस्तनस्य
ūrdhvastanasya
|
ऊर्ध्वस्तनयोः
ūrdhvastanayoḥ
|
ऊर्ध्वस्तनानाम्
ūrdhvastanānām
|
Locative |
ऊर्ध्वस्तने
ūrdhvastane
|
ऊर्ध्वस्तनयोः
ūrdhvastanayoḥ
|
ऊर्ध्वस्तनेषु
ūrdhvastaneṣu
|