Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वस्तोम ūrdhvastoma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वस्तोमः ūrdhvastomaḥ
ऊर्ध्वस्तोमौ ūrdhvastomau
ऊर्ध्वस्तोमाः ūrdhvastomāḥ
Vocative ऊर्ध्वस्तोम ūrdhvastoma
ऊर्ध्वस्तोमौ ūrdhvastomau
ऊर्ध्वस्तोमाः ūrdhvastomāḥ
Accusative ऊर्ध्वस्तोमम् ūrdhvastomam
ऊर्ध्वस्तोमौ ūrdhvastomau
ऊर्ध्वस्तोमान् ūrdhvastomān
Instrumental ऊर्ध्वस्तोमेन ūrdhvastomena
ऊर्ध्वस्तोमाभ्याम् ūrdhvastomābhyām
ऊर्ध्वस्तोमैः ūrdhvastomaiḥ
Dative ऊर्ध्वस्तोमाय ūrdhvastomāya
ऊर्ध्वस्तोमाभ्याम् ūrdhvastomābhyām
ऊर्ध्वस्तोमेभ्यः ūrdhvastomebhyaḥ
Ablative ऊर्ध्वस्तोमात् ūrdhvastomāt
ऊर्ध्वस्तोमाभ्याम् ūrdhvastomābhyām
ऊर्ध्वस्तोमेभ्यः ūrdhvastomebhyaḥ
Genitive ऊर्ध्वस्तोमस्य ūrdhvastomasya
ऊर्ध्वस्तोमयोः ūrdhvastomayoḥ
ऊर्ध्वस्तोमानाम् ūrdhvastomānām
Locative ऊर्ध्वस्तोमे ūrdhvastome
ऊर्ध्वस्तोमयोः ūrdhvastomayoḥ
ऊर्ध्वस्तोमेषु ūrdhvastomeṣu