Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वस्तोमा ūrdhvastomā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वस्तोमा ūrdhvastomā
ऊर्ध्वस्तोमे ūrdhvastome
ऊर्ध्वस्तोमाः ūrdhvastomāḥ
Vocative ऊर्ध्वस्तोमे ūrdhvastome
ऊर्ध्वस्तोमे ūrdhvastome
ऊर्ध्वस्तोमाः ūrdhvastomāḥ
Accusative ऊर्ध्वस्तोमाम् ūrdhvastomām
ऊर्ध्वस्तोमे ūrdhvastome
ऊर्ध्वस्तोमाः ūrdhvastomāḥ
Instrumental ऊर्ध्वस्तोमया ūrdhvastomayā
ऊर्ध्वस्तोमाभ्याम् ūrdhvastomābhyām
ऊर्ध्वस्तोमाभिः ūrdhvastomābhiḥ
Dative ऊर्ध्वस्तोमायै ūrdhvastomāyai
ऊर्ध्वस्तोमाभ्याम् ūrdhvastomābhyām
ऊर्ध्वस्तोमाभ्यः ūrdhvastomābhyaḥ
Ablative ऊर्ध्वस्तोमायाः ūrdhvastomāyāḥ
ऊर्ध्वस्तोमाभ्याम् ūrdhvastomābhyām
ऊर्ध्वस्तोमाभ्यः ūrdhvastomābhyaḥ
Genitive ऊर्ध्वस्तोमायाः ūrdhvastomāyāḥ
ऊर्ध्वस्तोमयोः ūrdhvastomayoḥ
ऊर्ध्वस्तोमानाम् ūrdhvastomānām
Locative ऊर्ध्वस्तोमायाम् ūrdhvastomāyām
ऊर्ध्वस्तोमयोः ūrdhvastomayoḥ
ऊर्ध्वस्तोमासु ūrdhvastomāsu