Singular | Dual | Plural | |
Nominative |
ऊर्ध्वस्रोताः
ūrdhvasrotāḥ |
ऊर्ध्वस्रोतसौ
ūrdhvasrotasau |
ऊर्ध्वस्रोतसः
ūrdhvasrotasaḥ |
Vocative |
ऊर्ध्वस्रोतः
ūrdhvasrotaḥ |
ऊर्ध्वस्रोतसौ
ūrdhvasrotasau |
ऊर्ध्वस्रोतसः
ūrdhvasrotasaḥ |
Accusative |
ऊर्ध्वस्रोतसम्
ūrdhvasrotasam |
ऊर्ध्वस्रोतसौ
ūrdhvasrotasau |
ऊर्ध्वस्रोतसः
ūrdhvasrotasaḥ |
Instrumental |
ऊर्ध्वस्रोतसा
ūrdhvasrotasā |
ऊर्ध्वस्रोतोभ्याम्
ūrdhvasrotobhyām |
ऊर्ध्वस्रोतोभिः
ūrdhvasrotobhiḥ |
Dative |
ऊर्ध्वस्रोतसे
ūrdhvasrotase |
ऊर्ध्वस्रोतोभ्याम्
ūrdhvasrotobhyām |
ऊर्ध्वस्रोतोभ्यः
ūrdhvasrotobhyaḥ |
Ablative |
ऊर्ध्वस्रोतसः
ūrdhvasrotasaḥ |
ऊर्ध्वस्रोतोभ्याम्
ūrdhvasrotobhyām |
ऊर्ध्वस्रोतोभ्यः
ūrdhvasrotobhyaḥ |
Genitive |
ऊर्ध्वस्रोतसः
ūrdhvasrotasaḥ |
ऊर्ध्वस्रोतसोः
ūrdhvasrotasoḥ |
ऊर्ध्वस्रोतसाम्
ūrdhvasrotasām |
Locative |
ऊर्ध्वस्रोतसि
ūrdhvasrotasi |
ऊर्ध्वस्रोतसोः
ūrdhvasrotasoḥ |
ऊर्ध्वस्रोतःसु
ūrdhvasrotaḥsu ऊर्ध्वस्रोतस्सु ūrdhvasrotassu |