| Singular | Dual | Plural |
Nominative |
ऊर्ध्वस्वप्नः
ūrdhvasvapnaḥ
|
ऊर्ध्वस्वप्नौ
ūrdhvasvapnau
|
ऊर्ध्वस्वप्नाः
ūrdhvasvapnāḥ
|
Vocative |
ऊर्ध्वस्वप्न
ūrdhvasvapna
|
ऊर्ध्वस्वप्नौ
ūrdhvasvapnau
|
ऊर्ध्वस्वप्नाः
ūrdhvasvapnāḥ
|
Accusative |
ऊर्ध्वस्वप्नम्
ūrdhvasvapnam
|
ऊर्ध्वस्वप्नौ
ūrdhvasvapnau
|
ऊर्ध्वस्वप्नान्
ūrdhvasvapnān
|
Instrumental |
ऊर्ध्वस्वप्नेन
ūrdhvasvapnena
|
ऊर्ध्वस्वप्नाभ्याम्
ūrdhvasvapnābhyām
|
ऊर्ध्वस्वप्नैः
ūrdhvasvapnaiḥ
|
Dative |
ऊर्ध्वस्वप्नाय
ūrdhvasvapnāya
|
ऊर्ध्वस्वप्नाभ्याम्
ūrdhvasvapnābhyām
|
ऊर्ध्वस्वप्नेभ्यः
ūrdhvasvapnebhyaḥ
|
Ablative |
ऊर्ध्वस्वप्नात्
ūrdhvasvapnāt
|
ऊर्ध्वस्वप्नाभ्याम्
ūrdhvasvapnābhyām
|
ऊर्ध्वस्वप्नेभ्यः
ūrdhvasvapnebhyaḥ
|
Genitive |
ऊर्ध्वस्वप्नस्य
ūrdhvasvapnasya
|
ऊर्ध्वस्वप्नयोः
ūrdhvasvapnayoḥ
|
ऊर्ध्वस्वप्नानाम्
ūrdhvasvapnānām
|
Locative |
ऊर्ध्वस्वप्ने
ūrdhvasvapne
|
ऊर्ध्वस्वप्नयोः
ūrdhvasvapnayoḥ
|
ऊर्ध्वस्वप्नेषु
ūrdhvasvapneṣu
|