| Singular | Dual | Plural |
Nominative |
ऊर्ध्वस्वप्ना
ūrdhvasvapnā
|
ऊर्ध्वस्वप्ने
ūrdhvasvapne
|
ऊर्ध्वस्वप्नाः
ūrdhvasvapnāḥ
|
Vocative |
ऊर्ध्वस्वप्ने
ūrdhvasvapne
|
ऊर्ध्वस्वप्ने
ūrdhvasvapne
|
ऊर्ध्वस्वप्नाः
ūrdhvasvapnāḥ
|
Accusative |
ऊर्ध्वस्वप्नाम्
ūrdhvasvapnām
|
ऊर्ध्वस्वप्ने
ūrdhvasvapne
|
ऊर्ध्वस्वप्नाः
ūrdhvasvapnāḥ
|
Instrumental |
ऊर्ध्वस्वप्नया
ūrdhvasvapnayā
|
ऊर्ध्वस्वप्नाभ्याम्
ūrdhvasvapnābhyām
|
ऊर्ध्वस्वप्नाभिः
ūrdhvasvapnābhiḥ
|
Dative |
ऊर्ध्वस्वप्नायै
ūrdhvasvapnāyai
|
ऊर्ध्वस्वप्नाभ्याम्
ūrdhvasvapnābhyām
|
ऊर्ध्वस्वप्नाभ्यः
ūrdhvasvapnābhyaḥ
|
Ablative |
ऊर्ध्वस्वप्नायाः
ūrdhvasvapnāyāḥ
|
ऊर्ध्वस्वप्नाभ्याम्
ūrdhvasvapnābhyām
|
ऊर्ध्वस्वप्नाभ्यः
ūrdhvasvapnābhyaḥ
|
Genitive |
ऊर्ध्वस्वप्नायाः
ūrdhvasvapnāyāḥ
|
ऊर्ध्वस्वप्नयोः
ūrdhvasvapnayoḥ
|
ऊर्ध्वस्वप्नानाम्
ūrdhvasvapnānām
|
Locative |
ऊर्ध्वस्वप्नायाम्
ūrdhvasvapnāyām
|
ऊर्ध्वस्वप्नयोः
ūrdhvasvapnayoḥ
|
ऊर्ध्वस्वप्नासु
ūrdhvasvapnāsu
|