Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वाङ्ग ūrdhvāṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वाङ्गम् ūrdhvāṅgam
ऊर्ध्वाङ्गे ūrdhvāṅge
ऊर्ध्वाङ्गानि ūrdhvāṅgāni
Vocative ऊर्ध्वाङ्ग ūrdhvāṅga
ऊर्ध्वाङ्गे ūrdhvāṅge
ऊर्ध्वाङ्गानि ūrdhvāṅgāni
Accusative ऊर्ध्वाङ्गम् ūrdhvāṅgam
ऊर्ध्वाङ्गे ūrdhvāṅge
ऊर्ध्वाङ्गानि ūrdhvāṅgāni
Instrumental ऊर्ध्वाङ्गेन ūrdhvāṅgena
ऊर्ध्वाङ्गाभ्याम् ūrdhvāṅgābhyām
ऊर्ध्वाङ्गैः ūrdhvāṅgaiḥ
Dative ऊर्ध्वाङ्गाय ūrdhvāṅgāya
ऊर्ध्वाङ्गाभ्याम् ūrdhvāṅgābhyām
ऊर्ध्वाङ्गेभ्यः ūrdhvāṅgebhyaḥ
Ablative ऊर्ध्वाङ्गात् ūrdhvāṅgāt
ऊर्ध्वाङ्गाभ्याम् ūrdhvāṅgābhyām
ऊर्ध्वाङ्गेभ्यः ūrdhvāṅgebhyaḥ
Genitive ऊर्ध्वाङ्गस्य ūrdhvāṅgasya
ऊर्ध्वाङ्गयोः ūrdhvāṅgayoḥ
ऊर्ध्वाङ्गानाम् ūrdhvāṅgānām
Locative ऊर्ध्वाङ्गे ūrdhvāṅge
ऊर्ध्वाङ्गयोः ūrdhvāṅgayoḥ
ऊर्ध्वाङ्गेषु ūrdhvāṅgeṣu