Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वावर्त ūrdhvāvarta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वावर्तः ūrdhvāvartaḥ
ऊर्ध्वावर्तौ ūrdhvāvartau
ऊर्ध्वावर्ताः ūrdhvāvartāḥ
Vocative ऊर्ध्वावर्त ūrdhvāvarta
ऊर्ध्वावर्तौ ūrdhvāvartau
ऊर्ध्वावर्ताः ūrdhvāvartāḥ
Accusative ऊर्ध्वावर्तम् ūrdhvāvartam
ऊर्ध्वावर्तौ ūrdhvāvartau
ऊर्ध्वावर्तान् ūrdhvāvartān
Instrumental ऊर्ध्वावर्तेन ūrdhvāvartena
ऊर्ध्वावर्ताभ्याम् ūrdhvāvartābhyām
ऊर्ध्वावर्तैः ūrdhvāvartaiḥ
Dative ऊर्ध्वावर्ताय ūrdhvāvartāya
ऊर्ध्वावर्ताभ्याम् ūrdhvāvartābhyām
ऊर्ध्वावर्तेभ्यः ūrdhvāvartebhyaḥ
Ablative ऊर्ध्वावर्तात् ūrdhvāvartāt
ऊर्ध्वावर्ताभ्याम् ūrdhvāvartābhyām
ऊर्ध्वावर्तेभ्यः ūrdhvāvartebhyaḥ
Genitive ऊर्ध्वावर्तस्य ūrdhvāvartasya
ऊर्ध्वावर्तयोः ūrdhvāvartayoḥ
ऊर्ध्वावर्तानाम् ūrdhvāvartānām
Locative ऊर्ध्वावर्ते ūrdhvāvarte
ऊर्ध्वावर्तयोः ūrdhvāvartayoḥ
ऊर्ध्वावर्तेषु ūrdhvāvarteṣu