Sanskrit tools

Sanskrit declension


Declension of ऊर्ध्वासित ūrdhvāsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऊर्ध्वासितः ūrdhvāsitaḥ
ऊर्ध्वासितौ ūrdhvāsitau
ऊर्ध्वासिताः ūrdhvāsitāḥ
Vocative ऊर्ध्वासित ūrdhvāsita
ऊर्ध्वासितौ ūrdhvāsitau
ऊर्ध्वासिताः ūrdhvāsitāḥ
Accusative ऊर्ध्वासितम् ūrdhvāsitam
ऊर्ध्वासितौ ūrdhvāsitau
ऊर्ध्वासितान् ūrdhvāsitān
Instrumental ऊर्ध्वासितेन ūrdhvāsitena
ऊर्ध्वासिताभ्याम् ūrdhvāsitābhyām
ऊर्ध्वासितैः ūrdhvāsitaiḥ
Dative ऊर्ध्वासिताय ūrdhvāsitāya
ऊर्ध्वासिताभ्याम् ūrdhvāsitābhyām
ऊर्ध्वासितेभ्यः ūrdhvāsitebhyaḥ
Ablative ऊर्ध्वासितात् ūrdhvāsitāt
ऊर्ध्वासिताभ्याम् ūrdhvāsitābhyām
ऊर्ध्वासितेभ्यः ūrdhvāsitebhyaḥ
Genitive ऊर्ध्वासितस्य ūrdhvāsitasya
ऊर्ध्वासितयोः ūrdhvāsitayoḥ
ऊर्ध्वासितानाम् ūrdhvāsitānām
Locative ऊर्ध्वासिते ūrdhvāsite
ऊर्ध्वासितयोः ūrdhvāsitayoḥ
ऊर्ध्वासितेषु ūrdhvāsiteṣu