| Singular | Dual | Plural |
Nominative |
ऊर्ध्वासितः
ūrdhvāsitaḥ
|
ऊर्ध्वासितौ
ūrdhvāsitau
|
ऊर्ध्वासिताः
ūrdhvāsitāḥ
|
Vocative |
ऊर्ध्वासित
ūrdhvāsita
|
ऊर्ध्वासितौ
ūrdhvāsitau
|
ऊर्ध्वासिताः
ūrdhvāsitāḥ
|
Accusative |
ऊर्ध्वासितम्
ūrdhvāsitam
|
ऊर्ध्वासितौ
ūrdhvāsitau
|
ऊर्ध्वासितान्
ūrdhvāsitān
|
Instrumental |
ऊर्ध्वासितेन
ūrdhvāsitena
|
ऊर्ध्वासिताभ्याम्
ūrdhvāsitābhyām
|
ऊर्ध्वासितैः
ūrdhvāsitaiḥ
|
Dative |
ऊर्ध्वासिताय
ūrdhvāsitāya
|
ऊर्ध्वासिताभ्याम्
ūrdhvāsitābhyām
|
ऊर्ध्वासितेभ्यः
ūrdhvāsitebhyaḥ
|
Ablative |
ऊर्ध्वासितात्
ūrdhvāsitāt
|
ऊर्ध्वासिताभ्याम्
ūrdhvāsitābhyām
|
ऊर्ध्वासितेभ्यः
ūrdhvāsitebhyaḥ
|
Genitive |
ऊर्ध्वासितस्य
ūrdhvāsitasya
|
ऊर्ध्वासितयोः
ūrdhvāsitayoḥ
|
ऊर्ध्वासितानाम्
ūrdhvāsitānām
|
Locative |
ऊर्ध्वासिते
ūrdhvāsite
|
ऊर्ध्वासितयोः
ūrdhvāsitayoḥ
|
ऊर्ध्वासितेषु
ūrdhvāsiteṣu
|