| Singular | Dual | Plural |
Nominative |
ऊर्ध्वोच्छ्वासी
ūrdhvocchvāsī
|
ऊर्ध्वोच्छ्वासिनौ
ūrdhvocchvāsinau
|
ऊर्ध्वोच्छ्वासिनः
ūrdhvocchvāsinaḥ
|
Vocative |
ऊर्ध्वोच्छ्वासिन्
ūrdhvocchvāsin
|
ऊर्ध्वोच्छ्वासिनौ
ūrdhvocchvāsinau
|
ऊर्ध्वोच्छ्वासिनः
ūrdhvocchvāsinaḥ
|
Accusative |
ऊर्ध्वोच्छ्वासिनम्
ūrdhvocchvāsinam
|
ऊर्ध्वोच्छ्वासिनौ
ūrdhvocchvāsinau
|
ऊर्ध्वोच्छ्वासिनः
ūrdhvocchvāsinaḥ
|
Instrumental |
ऊर्ध्वोच्छ्वासिना
ūrdhvocchvāsinā
|
ऊर्ध्वोच्छ्वासिभ्याम्
ūrdhvocchvāsibhyām
|
ऊर्ध्वोच्छ्वासिभिः
ūrdhvocchvāsibhiḥ
|
Dative |
ऊर्ध्वोच्छ्वासिने
ūrdhvocchvāsine
|
ऊर्ध्वोच्छ्वासिभ्याम्
ūrdhvocchvāsibhyām
|
ऊर्ध्वोच्छ्वासिभ्यः
ūrdhvocchvāsibhyaḥ
|
Ablative |
ऊर्ध्वोच्छ्वासिनः
ūrdhvocchvāsinaḥ
|
ऊर्ध्वोच्छ्वासिभ्याम्
ūrdhvocchvāsibhyām
|
ऊर्ध्वोच्छ्वासिभ्यः
ūrdhvocchvāsibhyaḥ
|
Genitive |
ऊर्ध्वोच्छ्वासिनः
ūrdhvocchvāsinaḥ
|
ऊर्ध्वोच्छ्वासिनोः
ūrdhvocchvāsinoḥ
|
ऊर्ध्वोच्छ्वासिनाम्
ūrdhvocchvāsinām
|
Locative |
ऊर्ध्वोच्छ्वासिनि
ūrdhvocchvāsini
|
ऊर्ध्वोच्छ्वासिनोः
ūrdhvocchvāsinoḥ
|
ऊर्ध्वोच्छ्वासिषु
ūrdhvocchvāsiṣu
|