Singular | Dual | Plural | |
Nominative |
ऊर्ध्वोच्छ्वासि
ūrdhvocchvāsi |
ऊर्ध्वोच्छ्वासिनी
ūrdhvocchvāsinī |
ऊर्ध्वोच्छ्वासीनि
ūrdhvocchvāsīni |
Vocative |
ऊर्ध्वोच्छ्वासि
ūrdhvocchvāsi ऊर्ध्वोच्छ्वासिन् ūrdhvocchvāsin |
ऊर्ध्वोच्छ्वासिनी
ūrdhvocchvāsinī |
ऊर्ध्वोच्छ्वासीनि
ūrdhvocchvāsīni |
Accusative |
ऊर्ध्वोच्छ्वासि
ūrdhvocchvāsi |
ऊर्ध्वोच्छ्वासिनी
ūrdhvocchvāsinī |
ऊर्ध्वोच्छ्वासीनि
ūrdhvocchvāsīni |
Instrumental |
ऊर्ध्वोच्छ्वासिना
ūrdhvocchvāsinā |
ऊर्ध्वोच्छ्वासिभ्याम्
ūrdhvocchvāsibhyām |
ऊर्ध्वोच्छ्वासिभिः
ūrdhvocchvāsibhiḥ |
Dative |
ऊर्ध्वोच्छ्वासिने
ūrdhvocchvāsine |
ऊर्ध्वोच्छ्वासिभ्याम्
ūrdhvocchvāsibhyām |
ऊर्ध्वोच्छ्वासिभ्यः
ūrdhvocchvāsibhyaḥ |
Ablative |
ऊर्ध्वोच्छ्वासिनः
ūrdhvocchvāsinaḥ |
ऊर्ध्वोच्छ्वासिभ्याम्
ūrdhvocchvāsibhyām |
ऊर्ध्वोच्छ्वासिभ्यः
ūrdhvocchvāsibhyaḥ |
Genitive |
ऊर्ध्वोच्छ्वासिनः
ūrdhvocchvāsinaḥ |
ऊर्ध्वोच्छ्वासिनोः
ūrdhvocchvāsinoḥ |
ऊर्ध्वोच्छ्वासिनाम्
ūrdhvocchvāsinām |
Locative |
ऊर्ध्वोच्छ्वासिनि
ūrdhvocchvāsini |
ऊर्ध्वोच्छ्वासिनोः
ūrdhvocchvāsinoḥ |
ऊर्ध्वोच्छ्वासिषु
ūrdhvocchvāsiṣu |