| Singular | Dual | Plural |
Nominative |
अकृतात्मा
akṛtātmā
|
अकृतात्मानौ
akṛtātmānau
|
अकृतात्मानः
akṛtātmānaḥ
|
Vocative |
अकृतात्मन्
akṛtātman
|
अकृतात्मानौ
akṛtātmānau
|
अकृतात्मानः
akṛtātmānaḥ
|
Accusative |
अकृतात्मानम्
akṛtātmānam
|
अकृतात्मानौ
akṛtātmānau
|
अकृतात्मनः
akṛtātmanaḥ
|
Instrumental |
अकृतात्मना
akṛtātmanā
|
अकृतात्मभ्याम्
akṛtātmabhyām
|
अकृतात्मभिः
akṛtātmabhiḥ
|
Dative |
अकृतात्मने
akṛtātmane
|
अकृतात्मभ्याम्
akṛtātmabhyām
|
अकृतात्मभ्यः
akṛtātmabhyaḥ
|
Ablative |
अकृतात्मनः
akṛtātmanaḥ
|
अकृतात्मभ्याम्
akṛtātmabhyām
|
अकृतात्मभ्यः
akṛtātmabhyaḥ
|
Genitive |
अकृतात्मनः
akṛtātmanaḥ
|
अकृतात्मनोः
akṛtātmanoḥ
|
अकृतात्मनाम्
akṛtātmanām
|
Locative |
अकृतात्मनि
akṛtātmani
|
अकृतात्मनोः
akṛtātmanoḥ
|
अकृतात्मसु
akṛtātmasu
|