Sanskrit tools

Sanskrit declension


Declension of अकृतात्मा akṛtātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृतात्मा akṛtātmā
अकृतात्मे akṛtātme
अकृतात्माः akṛtātmāḥ
Vocative अकृतात्मे akṛtātme
अकृतात्मे akṛtātme
अकृतात्माः akṛtātmāḥ
Accusative अकृतात्माम् akṛtātmām
अकृतात्मे akṛtātme
अकृतात्माः akṛtātmāḥ
Instrumental अकृतात्मया akṛtātmayā
अकृतात्माभ्याम् akṛtātmābhyām
अकृतात्माभिः akṛtātmābhiḥ
Dative अकृतात्मायै akṛtātmāyai
अकृतात्माभ्याम् akṛtātmābhyām
अकृतात्माभ्यः akṛtātmābhyaḥ
Ablative अकृतात्मायाः akṛtātmāyāḥ
अकृतात्माभ्याम् akṛtātmābhyām
अकृतात्माभ्यः akṛtātmābhyaḥ
Genitive अकृतात्मायाः akṛtātmāyāḥ
अकृतात्मयोः akṛtātmayoḥ
अकृतात्मानाम् akṛtātmānām
Locative अकृतात्मायाम् akṛtātmāyām
अकृतात्मयोः akṛtātmayoḥ
अकृतात्मासु akṛtātmāsu