Singular | Dual | Plural | |
Nominative |
अकृतात्म
akṛtātma |
अकृतात्मनी
akṛtātmanī |
अकृतात्मानि
akṛtātmāni |
Vocative |
अकृतात्म
akṛtātma अकृतात्मन् akṛtātman |
अकृतात्मनी
akṛtātmanī |
अकृतात्मानि
akṛtātmāni |
Accusative |
अकृतात्म
akṛtātma |
अकृतात्मनी
akṛtātmanī |
अकृतात्मानि
akṛtātmāni |
Instrumental |
अकृतात्मना
akṛtātmanā |
अकृतात्मभ्याम्
akṛtātmabhyām |
अकृतात्मभिः
akṛtātmabhiḥ |
Dative |
अकृतात्मने
akṛtātmane |
अकृतात्मभ्याम्
akṛtātmabhyām |
अकृतात्मभ्यः
akṛtātmabhyaḥ |
Ablative |
अकृतात्मनः
akṛtātmanaḥ |
अकृतात्मभ्याम्
akṛtātmabhyām |
अकृतात्मभ्यः
akṛtātmabhyaḥ |
Genitive |
अकृतात्मनः
akṛtātmanaḥ |
अकृतात्मनोः
akṛtātmanoḥ |
अकृतात्मनाम्
akṛtātmanām |
Locative |
अकृतात्मनि
akṛtātmani |
अकृतात्मनोः
akṛtātmanoḥ |
अकृतात्मसु
akṛtātmasu |