Sanskrit tools

Sanskrit declension


Declension of अकृतात्मन् akṛtātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अकृतात्म akṛtātma
अकृतात्मनी akṛtātmanī
अकृतात्मानि akṛtātmāni
Vocative अकृतात्म akṛtātma
अकृतात्मन् akṛtātman
अकृतात्मनी akṛtātmanī
अकृतात्मानि akṛtātmāni
Accusative अकृतात्म akṛtātma
अकृतात्मनी akṛtātmanī
अकृतात्मानि akṛtātmāni
Instrumental अकृतात्मना akṛtātmanā
अकृतात्मभ्याम् akṛtātmabhyām
अकृतात्मभिः akṛtātmabhiḥ
Dative अकृतात्मने akṛtātmane
अकृतात्मभ्याम् akṛtātmabhyām
अकृतात्मभ्यः akṛtātmabhyaḥ
Ablative अकृतात्मनः akṛtātmanaḥ
अकृतात्मभ्याम् akṛtātmabhyām
अकृतात्मभ्यः akṛtātmabhyaḥ
Genitive अकृतात्मनः akṛtātmanaḥ
अकृतात्मनोः akṛtātmanoḥ
अकृतात्मनाम् akṛtātmanām
Locative अकृतात्मनि akṛtātmani
अकृतात्मनोः akṛtātmanoḥ
अकृतात्मसु akṛtātmasu