| Singular | Dual | Plural | |
| Nominative |
ऋक्वा
ṛkvā |
ऋक्वाणौ
ṛkvāṇau |
ऋक्वाणः
ṛkvāṇaḥ |
| Vocative |
ऋक्वन्
ṛkvan |
ऋक्वाणौ
ṛkvāṇau |
ऋक्वाणः
ṛkvāṇaḥ |
| Accusative |
ऋक्वाणम्
ṛkvāṇam |
ऋक्वाणौ
ṛkvāṇau |
ऋक्वाणः
ṛkvāṇaḥ |
| Instrumental |
ऋक्वणा
ṛkvaṇā |
ऋक्वभ्याम्
ṛkvabhyām |
ऋक्वभिः
ṛkvabhiḥ |
| Dative |
ऋक्वणे
ṛkvaṇe |
ऋक्वभ्याम्
ṛkvabhyām |
ऋक्वभ्यः
ṛkvabhyaḥ |
| Ablative |
ऋक्वणः
ṛkvaṇaḥ |
ऋक्वभ्याम्
ṛkvabhyām |
ऋक्वभ्यः
ṛkvabhyaḥ |
| Genitive |
ऋक्वणः
ṛkvaṇaḥ |
ऋक्वणोः
ṛkvaṇoḥ |
ऋक्वणाम्
ṛkvaṇām |
| Locative |
ऋक्वणि
ṛkvaṇi ऋकनि ṛkani |
ऋक्वणोः
ṛkvaṇoḥ |
ऋक्वसु
ṛkvasu |