Sanskrit tools

Sanskrit declension


Declension of ऋक्वन् ṛkvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative ऋक्व ṛkva
ऋक्वणी ṛkvaṇī
ऋक्वाणि ṛkvāṇi
Vocative ऋक्व ṛkva
ऋक्वन् ṛkvan
ऋक्वणी ṛkvaṇī
ऋक्वाणि ṛkvāṇi
Accusative ऋक्व ṛkva
ऋक्वणी ṛkvaṇī
ऋक्वाणि ṛkvāṇi
Instrumental ऋक्वणा ṛkvaṇā
ऋक्वभ्याम् ṛkvabhyām
ऋक्वभिः ṛkvabhiḥ
Dative ऋक्वणे ṛkvaṇe
ऋक्वभ्याम् ṛkvabhyām
ऋक्वभ्यः ṛkvabhyaḥ
Ablative ऋक्वणः ṛkvaṇaḥ
ऋक्वभ्याम् ṛkvabhyām
ऋक्वभ्यः ṛkvabhyaḥ
Genitive ऋक्वणः ṛkvaṇaḥ
ऋक्वणोः ṛkvaṇoḥ
ऋक्वणाम् ṛkvaṇām
Locative ऋक्वणि ṛkvaṇi
ऋकनि ṛkani
ऋक्वणोः ṛkvaṇoḥ
ऋक्वसु ṛkvasu