| Singular | Dual | Plural |
| Nominative |
ऋगात्मकः
ṛgātmakaḥ
|
ऋगात्मकौ
ṛgātmakau
|
ऋगात्मकाः
ṛgātmakāḥ
|
| Vocative |
ऋगात्मक
ṛgātmaka
|
ऋगात्मकौ
ṛgātmakau
|
ऋगात्मकाः
ṛgātmakāḥ
|
| Accusative |
ऋगात्मकम्
ṛgātmakam
|
ऋगात्मकौ
ṛgātmakau
|
ऋगात्मकान्
ṛgātmakān
|
| Instrumental |
ऋगात्मकेन
ṛgātmakena
|
ऋगात्मकाभ्याम्
ṛgātmakābhyām
|
ऋगात्मकैः
ṛgātmakaiḥ
|
| Dative |
ऋगात्मकाय
ṛgātmakāya
|
ऋगात्मकाभ्याम्
ṛgātmakābhyām
|
ऋगात्मकेभ्यः
ṛgātmakebhyaḥ
|
| Ablative |
ऋगात्मकात्
ṛgātmakāt
|
ऋगात्मकाभ्याम्
ṛgātmakābhyām
|
ऋगात्मकेभ्यः
ṛgātmakebhyaḥ
|
| Genitive |
ऋगात्मकस्य
ṛgātmakasya
|
ऋगात्मकयोः
ṛgātmakayoḥ
|
ऋगात्मकानाम्
ṛgātmakānām
|
| Locative |
ऋगात्मके
ṛgātmake
|
ऋगात्मकयोः
ṛgātmakayoḥ
|
ऋगात्मकेषु
ṛgātmakeṣu
|