Sanskrit tools

Sanskrit declension


Declension of ऋग्भाज् ṛgbhāj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative ऋग्भाक् ṛgbhāk
ऋग्भाजी ṛgbhājī
ऋग्भाञ्जि ṛgbhāñji
Vocative ऋग्भाक् ṛgbhāk
ऋग्भाजी ṛgbhājī
ऋग्भाञ्जि ṛgbhāñji
Accusative ऋग्भाक् ṛgbhāk
ऋग्भाजी ṛgbhājī
ऋग्भाञ्जि ṛgbhāñji
Instrumental ऋग्भाजा ṛgbhājā
ऋग्भाग्भ्याम् ṛgbhāgbhyām
ऋग्भाग्भिः ṛgbhāgbhiḥ
Dative ऋग्भाजे ṛgbhāje
ऋग्भाग्भ्याम् ṛgbhāgbhyām
ऋग्भाग्भ्यः ṛgbhāgbhyaḥ
Ablative ऋग्भाजः ṛgbhājaḥ
ऋग्भाग्भ्याम् ṛgbhāgbhyām
ऋग्भाग्भ्यः ṛgbhāgbhyaḥ
Genitive ऋग्भाजः ṛgbhājaḥ
ऋग्भाजोः ṛgbhājoḥ
ऋग्भाजाम् ṛgbhājām
Locative ऋग्भाजि ṛgbhāji
ऋग्भाजोः ṛgbhājoḥ
ऋग्भाक्षु ṛgbhākṣu