| Singular | Dual | Plural | |
| Nominative |
ऋग्भाक्
ṛgbhāk |
ऋग्भाजी
ṛgbhājī |
ऋग्भाञ्जि
ṛgbhāñji |
| Vocative |
ऋग्भाक्
ṛgbhāk |
ऋग्भाजी
ṛgbhājī |
ऋग्भाञ्जि
ṛgbhāñji |
| Accusative |
ऋग्भाक्
ṛgbhāk |
ऋग्भाजी
ṛgbhājī |
ऋग्भाञ्जि
ṛgbhāñji |
| Instrumental |
ऋग्भाजा
ṛgbhājā |
ऋग्भाग्भ्याम्
ṛgbhāgbhyām |
ऋग्भाग्भिः
ṛgbhāgbhiḥ |
| Dative |
ऋग्भाजे
ṛgbhāje |
ऋग्भाग्भ्याम्
ṛgbhāgbhyām |
ऋग्भाग्भ्यः
ṛgbhāgbhyaḥ |
| Ablative |
ऋग्भाजः
ṛgbhājaḥ |
ऋग्भाग्भ्याम्
ṛgbhāgbhyām |
ऋग्भाग्भ्यः
ṛgbhāgbhyaḥ |
| Genitive |
ऋग्भाजः
ṛgbhājaḥ |
ऋग्भाजोः
ṛgbhājoḥ |
ऋग्भाजाम्
ṛgbhājām |
| Locative |
ऋग्भाजि
ṛgbhāji |
ऋग्भाजोः
ṛgbhājoḥ |
ऋग्भाक्षु
ṛgbhākṣu |