| Singular | Dual | Plural |
Nominative |
अकृतार्थः
akṛtārthaḥ
|
अकृतार्थौ
akṛtārthau
|
अकृतार्थाः
akṛtārthāḥ
|
Vocative |
अकृतार्थ
akṛtārtha
|
अकृतार्थौ
akṛtārthau
|
अकृतार्थाः
akṛtārthāḥ
|
Accusative |
अकृतार्थम्
akṛtārtham
|
अकृतार्थौ
akṛtārthau
|
अकृतार्थान्
akṛtārthān
|
Instrumental |
अकृतार्थेन
akṛtārthena
|
अकृतार्थाभ्याम्
akṛtārthābhyām
|
अकृतार्थैः
akṛtārthaiḥ
|
Dative |
अकृतार्थाय
akṛtārthāya
|
अकृतार्थाभ्याम्
akṛtārthābhyām
|
अकृतार्थेभ्यः
akṛtārthebhyaḥ
|
Ablative |
अकृतार्थात्
akṛtārthāt
|
अकृतार्थाभ्याम्
akṛtārthābhyām
|
अकृतार्थेभ्यः
akṛtārthebhyaḥ
|
Genitive |
अकृतार्थस्य
akṛtārthasya
|
अकृतार्थयोः
akṛtārthayoḥ
|
अकृतार्थानाम्
akṛtārthānām
|
Locative |
अकृतार्थे
akṛtārthe
|
अकृतार्थयोः
akṛtārthayoḥ
|
अकृतार्थेषु
akṛtārtheṣu
|