| Singular | Dual | Plural | |
| Nominative |
ऋचाभः
ṛcābhaḥ |
ऋचाभौ
ṛcābhau |
ऋचाभाः
ṛcābhāḥ |
| Vocative |
ऋचाभ
ṛcābha |
ऋचाभौ
ṛcābhau |
ऋचाभाः
ṛcābhāḥ |
| Accusative |
ऋचाभम्
ṛcābham |
ऋचाभौ
ṛcābhau |
ऋचाभान्
ṛcābhān |
| Instrumental |
ऋचाभेन
ṛcābhena |
ऋचाभाभ्याम्
ṛcābhābhyām |
ऋचाभैः
ṛcābhaiḥ |
| Dative |
ऋचाभाय
ṛcābhāya |
ऋचाभाभ्याम्
ṛcābhābhyām |
ऋचाभेभ्यः
ṛcābhebhyaḥ |
| Ablative |
ऋचाभात्
ṛcābhāt |
ऋचाभाभ्याम्
ṛcābhābhyām |
ऋचाभेभ्यः
ṛcābhebhyaḥ |
| Genitive |
ऋचाभस्य
ṛcābhasya |
ऋचाभयोः
ṛcābhayoḥ |
ऋचाभानाम्
ṛcābhānām |
| Locative |
ऋचाभे
ṛcābhe |
ऋचाभयोः
ṛcābhayoḥ |
ऋचाभेषु
ṛcābheṣu |