| Singular | Dual | Plural | |
| Nominative |
ऋच्छरा
ṛccharā |
ऋच्छरे
ṛcchare |
ऋच्छराः
ṛccharāḥ |
| Vocative |
ऋच्छरे
ṛcchare |
ऋच्छरे
ṛcchare |
ऋच्छराः
ṛccharāḥ |
| Accusative |
ऋच्छराम्
ṛccharām |
ऋच्छरे
ṛcchare |
ऋच्छराः
ṛccharāḥ |
| Instrumental |
ऋच्छरया
ṛccharayā |
ऋच्छराभ्याम्
ṛccharābhyām |
ऋच्छराभिः
ṛccharābhiḥ |
| Dative |
ऋच्छरायै
ṛccharāyai |
ऋच्छराभ्याम्
ṛccharābhyām |
ऋच्छराभ्यः
ṛccharābhyaḥ |
| Ablative |
ऋच्छरायाः
ṛccharāyāḥ |
ऋच्छराभ्याम्
ṛccharābhyām |
ऋच्छराभ्यः
ṛccharābhyaḥ |
| Genitive |
ऋच्छरायाः
ṛccharāyāḥ |
ऋच्छरयोः
ṛccharayoḥ |
ऋच्छराणाम्
ṛccharāṇām |
| Locative |
ऋच्छरायाम्
ṛccharāyām |
ऋच्छरयोः
ṛccharayoḥ |
ऋच्छरासु
ṛccharāsu |