| Singular | Dual | Plural | |
| Nominative |
ऋच्छा
ṛcchā |
ऋच्छे
ṛcche |
ऋच्छाः
ṛcchāḥ |
| Vocative |
ऋच्छे
ṛcche |
ऋच्छे
ṛcche |
ऋच्छाः
ṛcchāḥ |
| Accusative |
ऋच्छाम्
ṛcchām |
ऋच्छे
ṛcche |
ऋच्छाः
ṛcchāḥ |
| Instrumental |
ऋच्छया
ṛcchayā |
ऋच्छाभ्याम्
ṛcchābhyām |
ऋच्छाभिः
ṛcchābhiḥ |
| Dative |
ऋच्छायै
ṛcchāyai |
ऋच्छाभ्याम्
ṛcchābhyām |
ऋच्छाभ्यः
ṛcchābhyaḥ |
| Ablative |
ऋच्छायाः
ṛcchāyāḥ |
ऋच्छाभ्याम्
ṛcchābhyām |
ऋच्छाभ्यः
ṛcchābhyaḥ |
| Genitive |
ऋच्छायाः
ṛcchāyāḥ |
ऋच्छयोः
ṛcchayoḥ |
ऋच्छानाम्
ṛcchānām |
| Locative |
ऋच्छायाम्
ṛcchāyām |
ऋच्छयोः
ṛcchayoḥ |
ऋच्छासु
ṛcchāsu |