| Singular | Dual | Plural | |
| Nominative |
ऋज्वङ्
ṛjvaṅ |
ऋज्वञ्चौ
ṛjvañcau |
ऋज्वञ्चः
ṛjvañcaḥ |
| Vocative |
ऋज्वङ्
ṛjvaṅ |
ऋज्वञ्चौ
ṛjvañcau |
ऋज्वञ्चः
ṛjvañcaḥ |
| Accusative |
ऋज्वञ्चम्
ṛjvañcam |
ऋज्वञ्चौ
ṛjvañcau |
ऋजूचः
ṛjūcaḥ |
| Instrumental |
ऋजूचा
ṛjūcā |
ऋज्वग्भ्याम्
ṛjvagbhyām |
ऋज्वग्भिः
ṛjvagbhiḥ |
| Dative |
ऋजूचे
ṛjūce |
ऋज्वग्भ्याम्
ṛjvagbhyām |
ऋज्वग्भ्यः
ṛjvagbhyaḥ |
| Ablative |
ऋजूचः
ṛjūcaḥ |
ऋज्वग्भ्याम्
ṛjvagbhyām |
ऋज्वग्भ्यः
ṛjvagbhyaḥ |
| Genitive |
ऋजूचः
ṛjūcaḥ |
ऋजूचोः
ṛjūcoḥ |
ऋजूचाम्
ṛjūcām |
| Locative |
ऋजूचि
ṛjūci |
ऋजूचोः
ṛjūcoḥ |
ऋज्वक्षु
ṛjvakṣu |