| Singular | Dual | Plural | |
| Nominative |
ऋजूचीः
ṛjūcīḥ |
ऋजूच्यौ
ṛjūcyau |
ऋजूच्यः
ṛjūcyaḥ |
| Vocative |
ऋजूचीः
ṛjūcīḥ |
ऋजूच्यौ
ṛjūcyau |
ऋजूच्यः
ṛjūcyaḥ |
| Accusative |
ऋजूच्यम्
ṛjūcyam |
ऋजूच्यौ
ṛjūcyau |
ऋजूच्यः
ṛjūcyaḥ |
| Instrumental |
ऋजूच्या
ṛjūcyā |
ऋजूचीभ्याम्
ṛjūcībhyām |
ऋजूचीभिः
ṛjūcībhiḥ |
| Dative |
ऋजूच्ये
ṛjūcye |
ऋजूचीभ्याम्
ṛjūcībhyām |
ऋजूचीभ्यः
ṛjūcībhyaḥ |
| Ablative |
ऋजूच्यः
ṛjūcyaḥ |
ऋजूचीभ्याम्
ṛjūcībhyām |
ऋजूचीभ्यः
ṛjūcībhyaḥ |
| Genitive |
ऋजूच्यः
ṛjūcyaḥ |
ऋजूच्योः
ṛjūcyoḥ |
ऋजूच्याम्
ṛjūcyām |
| Locative |
ऋजूच्यि
ṛjūcyi |
ऋजूच्योः
ṛjūcyoḥ |
ऋजूचीषु
ṛjūcīṣu |