Sanskrit tools

Sanskrit declension


Declension of ऋणकर्तृ ṛṇakartṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative ऋणकर्तृ ṛṇakartṛ
ऋणकर्तृणी ṛṇakartṛṇī
ऋणकर्तॄणि ṛṇakartṝṇi
Vocative ऋणकर्तः ṛṇakartaḥ
ऋणकर्तारौ ṛṇakartārau
ऋणकर्तारः ṛṇakartāraḥ
Accusative ऋणकर्तारम् ṛṇakartāram
ऋणकर्तारौ ṛṇakartārau
ऋणकर्तॄन् ṛṇakartṝn
Instrumental ऋणकर्तृणा ṛṇakartṛṇā
ऋणकर्त्रा ṛṇakartrā
ऋणकर्तृभ्याम् ṛṇakartṛbhyām
ऋणकर्तृभिः ṛṇakartṛbhiḥ
Dative ऋणकर्तृणे ṛṇakartṛṇe
ऋणकर्त्रे ṛṇakartre
ऋणकर्तृभ्याम् ṛṇakartṛbhyām
ऋणकर्तृभ्यः ṛṇakartṛbhyaḥ
Ablative ऋणकर्तृणः ṛṇakartṛṇaḥ
ऋणकर्तुः ṛṇakartuḥ
ऋणकर्तृभ्याम् ṛṇakartṛbhyām
ऋणकर्तृभ्यः ṛṇakartṛbhyaḥ
Genitive ऋणकर्तृणः ṛṇakartṛṇaḥ
ऋणकर्तुः ṛṇakartuḥ
ऋणकर्तृणोः ṛṇakartṛṇoḥ
ऋणकर्त्रोः ṛṇakartroḥ
ऋणकर्तॄणाम् ṛṇakartṝṇām
Locative ऋणकर्तृणि ṛṇakartṛṇi
ऋणकर्तरि ṛṇakartari
ऋणकर्तृणोः ṛṇakartṛṇoḥ
ऋणकर्त्रोः ṛṇakartroḥ
ऋणकर्तृषु ṛṇakartṛṣu