| Singular | Dual | Plural | |
| Nominative |
ऋणकातिः
ṛṇakātiḥ |
ऋणकाती
ṛṇakātī |
ऋणकातयः
ṛṇakātayaḥ |
| Vocative |
ऋणकाते
ṛṇakāte |
ऋणकाती
ṛṇakātī |
ऋणकातयः
ṛṇakātayaḥ |
| Accusative |
ऋणकातिम्
ṛṇakātim |
ऋणकाती
ṛṇakātī |
ऋणकातीन्
ṛṇakātīn |
| Instrumental |
ऋणकातिना
ṛṇakātinā |
ऋणकातिभ्याम्
ṛṇakātibhyām |
ऋणकातिभिः
ṛṇakātibhiḥ |
| Dative |
ऋणकातये
ṛṇakātaye |
ऋणकातिभ्याम्
ṛṇakātibhyām |
ऋणकातिभ्यः
ṛṇakātibhyaḥ |
| Ablative |
ऋणकातेः
ṛṇakāteḥ |
ऋणकातिभ्याम्
ṛṇakātibhyām |
ऋणकातिभ्यः
ṛṇakātibhyaḥ |
| Genitive |
ऋणकातेः
ṛṇakāteḥ |
ऋणकात्योः
ṛṇakātyoḥ |
ऋणकातीनाम्
ṛṇakātīnām |
| Locative |
ऋणकातौ
ṛṇakātau |
ऋणकात्योः
ṛṇakātyoḥ |
ऋणकातिषु
ṛṇakātiṣu |