Sanskrit tools

Sanskrit declension


Declension of ऋणग्रह ṛṇagraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणग्रहः ṛṇagrahaḥ
ऋणग्रहौ ṛṇagrahau
ऋणग्रहाः ṛṇagrahāḥ
Vocative ऋणग्रह ṛṇagraha
ऋणग्रहौ ṛṇagrahau
ऋणग्रहाः ṛṇagrahāḥ
Accusative ऋणग्रहम् ṛṇagraham
ऋणग्रहौ ṛṇagrahau
ऋणग्रहान् ṛṇagrahān
Instrumental ऋणग्रहेण ṛṇagraheṇa
ऋणग्रहाभ्याम् ṛṇagrahābhyām
ऋणग्रहैः ṛṇagrahaiḥ
Dative ऋणग्रहाय ṛṇagrahāya
ऋणग्रहाभ्याम् ṛṇagrahābhyām
ऋणग्रहेभ्यः ṛṇagrahebhyaḥ
Ablative ऋणग्रहात् ṛṇagrahāt
ऋणग्रहाभ्याम् ṛṇagrahābhyām
ऋणग्रहेभ्यः ṛṇagrahebhyaḥ
Genitive ऋणग्रहस्य ṛṇagrahasya
ऋणग्रहयोः ṛṇagrahayoḥ
ऋणग्रहाणाम् ṛṇagrahāṇām
Locative ऋणग्रहे ṛṇagrahe
ऋणग्रहयोः ṛṇagrahayoḥ
ऋणग्रहेषु ṛṇagraheṣu