| Singular | Dual | Plural |
| Nominative |
ऋणग्राही
ṛṇagrāhī
|
ऋणग्राहिणौ
ṛṇagrāhiṇau
|
ऋणग्राहिणः
ṛṇagrāhiṇaḥ
|
| Vocative |
ऋणग्राहिन्
ṛṇagrāhin
|
ऋणग्राहिणौ
ṛṇagrāhiṇau
|
ऋणग्राहिणः
ṛṇagrāhiṇaḥ
|
| Accusative |
ऋणग्राहिणम्
ṛṇagrāhiṇam
|
ऋणग्राहिणौ
ṛṇagrāhiṇau
|
ऋणग्राहिणः
ṛṇagrāhiṇaḥ
|
| Instrumental |
ऋणग्राहिणा
ṛṇagrāhiṇā
|
ऋणग्राहिभ्याम्
ṛṇagrāhibhyām
|
ऋणग्राहिभिः
ṛṇagrāhibhiḥ
|
| Dative |
ऋणग्राहिणे
ṛṇagrāhiṇe
|
ऋणग्राहिभ्याम्
ṛṇagrāhibhyām
|
ऋणग्राहिभ्यः
ṛṇagrāhibhyaḥ
|
| Ablative |
ऋणग्राहिणः
ṛṇagrāhiṇaḥ
|
ऋणग्राहिभ्याम्
ṛṇagrāhibhyām
|
ऋणग्राहिभ्यः
ṛṇagrāhibhyaḥ
|
| Genitive |
ऋणग्राहिणः
ṛṇagrāhiṇaḥ
|
ऋणग्राहिणोः
ṛṇagrāhiṇoḥ
|
ऋणग्राहिणम्
ṛṇagrāhiṇam
|
| Locative |
ऋणग्राहिणि
ṛṇagrāhiṇi
|
ऋणग्राहिणोः
ṛṇagrāhiṇoḥ
|
ऋणग्राहिषु
ṛṇagrāhiṣu
|