| Singular | Dual | Plural | |
| Nominative |
ऋणचित्
ṛṇacit |
ऋणचितौ
ṛṇacitau |
ऋणचितः
ṛṇacitaḥ |
| Vocative |
ऋणचित्
ṛṇacit |
ऋणचितौ
ṛṇacitau |
ऋणचितः
ṛṇacitaḥ |
| Accusative |
ऋणचितम्
ṛṇacitam |
ऋणचितौ
ṛṇacitau |
ऋणचितः
ṛṇacitaḥ |
| Instrumental |
ऋणचिता
ṛṇacitā |
ऋणचिद्भ्याम्
ṛṇacidbhyām |
ऋणचिद्भिः
ṛṇacidbhiḥ |
| Dative |
ऋणचिते
ṛṇacite |
ऋणचिद्भ्याम्
ṛṇacidbhyām |
ऋणचिद्भ्यः
ṛṇacidbhyaḥ |
| Ablative |
ऋणचितः
ṛṇacitaḥ |
ऋणचिद्भ्याम्
ṛṇacidbhyām |
ऋणचिद्भ्यः
ṛṇacidbhyaḥ |
| Genitive |
ऋणचितः
ṛṇacitaḥ |
ऋणचितोः
ṛṇacitoḥ |
ऋणचिताम्
ṛṇacitām |
| Locative |
ऋणचिति
ṛṇaciti |
ऋणचितोः
ṛṇacitoḥ |
ऋणचित्सु
ṛṇacitsu |