Singular | Dual | Plural | |
Nominative |
ऋणज्यः
ṛṇajyaḥ |
ऋणज्यौ
ṛṇajyau |
ऋणज्याः
ṛṇajyāḥ |
Vocative |
ऋणज्य
ṛṇajya |
ऋणज्यौ
ṛṇajyau |
ऋणज्याः
ṛṇajyāḥ |
Accusative |
ऋणज्यम्
ṛṇajyam |
ऋणज्यौ
ṛṇajyau |
ऋणज्यान्
ṛṇajyān |
Instrumental |
ऋणज्येन
ṛṇajyena |
ऋणज्याभ्याम्
ṛṇajyābhyām |
ऋणज्यैः
ṛṇajyaiḥ |
Dative |
ऋणज्याय
ṛṇajyāya |
ऋणज्याभ्याम्
ṛṇajyābhyām |
ऋणज्येभ्यः
ṛṇajyebhyaḥ |
Ablative |
ऋणज्यात्
ṛṇajyāt |
ऋणज्याभ्याम्
ṛṇajyābhyām |
ऋणज्येभ्यः
ṛṇajyebhyaḥ |
Genitive |
ऋणज्यस्य
ṛṇajyasya |
ऋणज्ययोः
ṛṇajyayoḥ |
ऋणज्यानाम्
ṛṇajyānām |
Locative |
ऋणज्ये
ṛṇajye |
ऋणज्ययोः
ṛṇajyayoḥ |
ऋणज्येषु
ṛṇajyeṣu |