Sanskrit tools

Sanskrit declension


Declension of ऋणदायिन् ṛṇadāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ऋणदायी ṛṇadāyī
ऋणदायिनौ ṛṇadāyinau
ऋणदायिनः ṛṇadāyinaḥ
Vocative ऋणदायिन् ṛṇadāyin
ऋणदायिनौ ṛṇadāyinau
ऋणदायिनः ṛṇadāyinaḥ
Accusative ऋणदायिनम् ṛṇadāyinam
ऋणदायिनौ ṛṇadāyinau
ऋणदायिनः ṛṇadāyinaḥ
Instrumental ऋणदायिना ṛṇadāyinā
ऋणदायिभ्याम् ṛṇadāyibhyām
ऋणदायिभिः ṛṇadāyibhiḥ
Dative ऋणदायिने ṛṇadāyine
ऋणदायिभ्याम् ṛṇadāyibhyām
ऋणदायिभ्यः ṛṇadāyibhyaḥ
Ablative ऋणदायिनः ṛṇadāyinaḥ
ऋणदायिभ्याम् ṛṇadāyibhyām
ऋणदायिभ्यः ṛṇadāyibhyaḥ
Genitive ऋणदायिनः ṛṇadāyinaḥ
ऋणदायिनोः ṛṇadāyinoḥ
ऋणदायिनाम् ṛṇadāyinām
Locative ऋणदायिनि ṛṇadāyini
ऋणदायिनोः ṛṇadāyinoḥ
ऋणदायिषु ṛṇadāyiṣu