Sanskrit tools

Sanskrit declension


Declension of ऋणदायिन् ṛṇadāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ऋणदायि ṛṇadāyi
ऋणदायिनी ṛṇadāyinī
ऋणदायीनि ṛṇadāyīni
Vocative ऋणदायि ṛṇadāyi
ऋणदायिन् ṛṇadāyin
ऋणदायिनी ṛṇadāyinī
ऋणदायीनि ṛṇadāyīni
Accusative ऋणदायि ṛṇadāyi
ऋणदायिनी ṛṇadāyinī
ऋणदायीनि ṛṇadāyīni
Instrumental ऋणदायिना ṛṇadāyinā
ऋणदायिभ्याम् ṛṇadāyibhyām
ऋणदायिभिः ṛṇadāyibhiḥ
Dative ऋणदायिने ṛṇadāyine
ऋणदायिभ्याम् ṛṇadāyibhyām
ऋणदायिभ्यः ṛṇadāyibhyaḥ
Ablative ऋणदायिनः ṛṇadāyinaḥ
ऋणदायिभ्याम् ṛṇadāyibhyām
ऋणदायिभ्यः ṛṇadāyibhyaḥ
Genitive ऋणदायिनः ṛṇadāyinaḥ
ऋणदायिनोः ṛṇadāyinoḥ
ऋणदायिनाम् ṛṇadāyinām
Locative ऋणदायिनि ṛṇadāyini
ऋणदायिनोः ṛṇadāyinoḥ
ऋणदायिषु ṛṇadāyiṣu