Sanskrit tools

Sanskrit declension


Declension of ऋणदान ṛṇadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणदानम् ṛṇadānam
ऋणदाने ṛṇadāne
ऋणदानानि ṛṇadānāni
Vocative ऋणदान ṛṇadāna
ऋणदाने ṛṇadāne
ऋणदानानि ṛṇadānāni
Accusative ऋणदानम् ṛṇadānam
ऋणदाने ṛṇadāne
ऋणदानानि ṛṇadānāni
Instrumental ऋणदानेन ṛṇadānena
ऋणदानाभ्याम् ṛṇadānābhyām
ऋणदानैः ṛṇadānaiḥ
Dative ऋणदानाय ṛṇadānāya
ऋणदानाभ्याम् ṛṇadānābhyām
ऋणदानेभ्यः ṛṇadānebhyaḥ
Ablative ऋणदानात् ṛṇadānāt
ऋणदानाभ्याम् ṛṇadānābhyām
ऋणदानेभ्यः ṛṇadānebhyaḥ
Genitive ऋणदानस्य ṛṇadānasya
ऋणदानयोः ṛṇadānayoḥ
ऋणदानानाम् ṛṇadānānām
Locative ऋणदाने ṛṇadāne
ऋणदानयोः ṛṇadānayoḥ
ऋणदानेषु ṛṇadāneṣu