| Singular | Dual | Plural |
Nominative |
ऋणप्रदाता
ṛṇapradātā
|
ऋणप्रदातारौ
ṛṇapradātārau
|
ऋणप्रदातारः
ṛṇapradātāraḥ
|
Vocative |
ऋणप्रदातः
ṛṇapradātaḥ
|
ऋणप्रदातारौ
ṛṇapradātārau
|
ऋणप्रदातारः
ṛṇapradātāraḥ
|
Accusative |
ऋणप्रदातारम्
ṛṇapradātāram
|
ऋणप्रदातारौ
ṛṇapradātārau
|
ऋणप्रदातॄन्
ṛṇapradātṝn
|
Instrumental |
ऋणप्रदात्रा
ṛṇapradātrā
|
ऋणप्रदातृभ्याम्
ṛṇapradātṛbhyām
|
ऋणप्रदातृभिः
ṛṇapradātṛbhiḥ
|
Dative |
ऋणप्रदात्रे
ṛṇapradātre
|
ऋणप्रदातृभ्याम्
ṛṇapradātṛbhyām
|
ऋणप्रदातृभ्यः
ṛṇapradātṛbhyaḥ
|
Ablative |
ऋणप्रदातुः
ṛṇapradātuḥ
|
ऋणप्रदातृभ्याम्
ṛṇapradātṛbhyām
|
ऋणप्रदातृभ्यः
ṛṇapradātṛbhyaḥ
|
Genitive |
ऋणप्रदातुः
ṛṇapradātuḥ
|
ऋणप्रदात्रोः
ṛṇapradātroḥ
|
ऋणप्रदातॄणाम्
ṛṇapradātṝṇām
|
Locative |
ऋणप्रदातरि
ṛṇapradātari
|
ऋणप्रदात्रोः
ṛṇapradātroḥ
|
ऋणप्रदातृषु
ṛṇapradātṛṣu
|