Sanskrit tools

Sanskrit declension


Declension of ऋणमत्कुण ṛṇamatkuṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणमत्कुणः ṛṇamatkuṇaḥ
ऋणमत्कुणौ ṛṇamatkuṇau
ऋणमत्कुणाः ṛṇamatkuṇāḥ
Vocative ऋणमत्कुण ṛṇamatkuṇa
ऋणमत्कुणौ ṛṇamatkuṇau
ऋणमत्कुणाः ṛṇamatkuṇāḥ
Accusative ऋणमत्कुणम् ṛṇamatkuṇam
ऋणमत्कुणौ ṛṇamatkuṇau
ऋणमत्कुणान् ṛṇamatkuṇān
Instrumental ऋणमत्कुणेन ṛṇamatkuṇena
ऋणमत्कुणाभ्याम् ṛṇamatkuṇābhyām
ऋणमत्कुणैः ṛṇamatkuṇaiḥ
Dative ऋणमत्कुणाय ṛṇamatkuṇāya
ऋणमत्कुणाभ्याम् ṛṇamatkuṇābhyām
ऋणमत्कुणेभ्यः ṛṇamatkuṇebhyaḥ
Ablative ऋणमत्कुणात् ṛṇamatkuṇāt
ऋणमत्कुणाभ्याम् ṛṇamatkuṇābhyām
ऋणमत्कुणेभ्यः ṛṇamatkuṇebhyaḥ
Genitive ऋणमत्कुणस्य ṛṇamatkuṇasya
ऋणमत्कुणयोः ṛṇamatkuṇayoḥ
ऋणमत्कुणानाम् ṛṇamatkuṇānām
Locative ऋणमत्कुणे ṛṇamatkuṇe
ऋणमत्कुणयोः ṛṇamatkuṇayoḥ
ऋणमत्कुणेषु ṛṇamatkuṇeṣu