Sanskrit tools

Sanskrit declension


Declension of ऋणमोचन ṛṇamocana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणमोचनम् ṛṇamocanam
ऋणमोचने ṛṇamocane
ऋणमोचनानि ṛṇamocanāni
Vocative ऋणमोचन ṛṇamocana
ऋणमोचने ṛṇamocane
ऋणमोचनानि ṛṇamocanāni
Accusative ऋणमोचनम् ṛṇamocanam
ऋणमोचने ṛṇamocane
ऋणमोचनानि ṛṇamocanāni
Instrumental ऋणमोचनेन ṛṇamocanena
ऋणमोचनाभ्याम् ṛṇamocanābhyām
ऋणमोचनैः ṛṇamocanaiḥ
Dative ऋणमोचनाय ṛṇamocanāya
ऋणमोचनाभ्याम् ṛṇamocanābhyām
ऋणमोचनेभ्यः ṛṇamocanebhyaḥ
Ablative ऋणमोचनात् ṛṇamocanāt
ऋणमोचनाभ्याम् ṛṇamocanābhyām
ऋणमोचनेभ्यः ṛṇamocanebhyaḥ
Genitive ऋणमोचनस्य ṛṇamocanasya
ऋणमोचनयोः ṛṇamocanayoḥ
ऋणमोचनानाम् ṛṇamocanānām
Locative ऋणमोचने ṛṇamocane
ऋणमोचनयोः ṛṇamocanayoḥ
ऋणमोचनेषु ṛṇamocaneṣu