| Singular | Dual | Plural |
Nominative |
ऋणमोचनम्
ṛṇamocanam
|
ऋणमोचने
ṛṇamocane
|
ऋणमोचनानि
ṛṇamocanāni
|
Vocative |
ऋणमोचन
ṛṇamocana
|
ऋणमोचने
ṛṇamocane
|
ऋणमोचनानि
ṛṇamocanāni
|
Accusative |
ऋणमोचनम्
ṛṇamocanam
|
ऋणमोचने
ṛṇamocane
|
ऋणमोचनानि
ṛṇamocanāni
|
Instrumental |
ऋणमोचनेन
ṛṇamocanena
|
ऋणमोचनाभ्याम्
ṛṇamocanābhyām
|
ऋणमोचनैः
ṛṇamocanaiḥ
|
Dative |
ऋणमोचनाय
ṛṇamocanāya
|
ऋणमोचनाभ्याम्
ṛṇamocanābhyām
|
ऋणमोचनेभ्यः
ṛṇamocanebhyaḥ
|
Ablative |
ऋणमोचनात्
ṛṇamocanāt
|
ऋणमोचनाभ्याम्
ṛṇamocanābhyām
|
ऋणमोचनेभ्यः
ṛṇamocanebhyaḥ
|
Genitive |
ऋणमोचनस्य
ṛṇamocanasya
|
ऋणमोचनयोः
ṛṇamocanayoḥ
|
ऋणमोचनानाम्
ṛṇamocanānām
|
Locative |
ऋणमोचने
ṛṇamocane
|
ऋणमोचनयोः
ṛṇamocanayoḥ
|
ऋणमोचनेषु
ṛṇamocaneṣu
|