Sanskrit tools

Sanskrit declension


Declension of ऋणमोचनतीर्थ ṛṇamocanatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋणमोचनतीर्थम् ṛṇamocanatīrtham
ऋणमोचनतीर्थे ṛṇamocanatīrthe
ऋणमोचनतीर्थानि ṛṇamocanatīrthāni
Vocative ऋणमोचनतीर्थ ṛṇamocanatīrtha
ऋणमोचनतीर्थे ṛṇamocanatīrthe
ऋणमोचनतीर्थानि ṛṇamocanatīrthāni
Accusative ऋणमोचनतीर्थम् ṛṇamocanatīrtham
ऋणमोचनतीर्थे ṛṇamocanatīrthe
ऋणमोचनतीर्थानि ṛṇamocanatīrthāni
Instrumental ऋणमोचनतीर्थेन ṛṇamocanatīrthena
ऋणमोचनतीर्थाभ्याम् ṛṇamocanatīrthābhyām
ऋणमोचनतीर्थैः ṛṇamocanatīrthaiḥ
Dative ऋणमोचनतीर्थाय ṛṇamocanatīrthāya
ऋणमोचनतीर्थाभ्याम् ṛṇamocanatīrthābhyām
ऋणमोचनतीर्थेभ्यः ṛṇamocanatīrthebhyaḥ
Ablative ऋणमोचनतीर्थात् ṛṇamocanatīrthāt
ऋणमोचनतीर्थाभ्याम् ṛṇamocanatīrthābhyām
ऋणमोचनतीर्थेभ्यः ṛṇamocanatīrthebhyaḥ
Genitive ऋणमोचनतीर्थस्य ṛṇamocanatīrthasya
ऋणमोचनतीर्थयोः ṛṇamocanatīrthayoḥ
ऋणमोचनतीर्थानाम् ṛṇamocanatīrthānām
Locative ऋणमोचनतीर्थे ṛṇamocanatīrthe
ऋणमोचनतीर्थयोः ṛṇamocanatīrthayoḥ
ऋणमोचनतीर्थेषु ṛṇamocanatīrtheṣu