| Singular | Dual | Plural |
Nominative |
ऋणमोचनतीर्थम्
ṛṇamocanatīrtham
|
ऋणमोचनतीर्थे
ṛṇamocanatīrthe
|
ऋणमोचनतीर्थानि
ṛṇamocanatīrthāni
|
Vocative |
ऋणमोचनतीर्थ
ṛṇamocanatīrtha
|
ऋणमोचनतीर्थे
ṛṇamocanatīrthe
|
ऋणमोचनतीर्थानि
ṛṇamocanatīrthāni
|
Accusative |
ऋणमोचनतीर्थम्
ṛṇamocanatīrtham
|
ऋणमोचनतीर्थे
ṛṇamocanatīrthe
|
ऋणमोचनतीर्थानि
ṛṇamocanatīrthāni
|
Instrumental |
ऋणमोचनतीर्थेन
ṛṇamocanatīrthena
|
ऋणमोचनतीर्थाभ्याम्
ṛṇamocanatīrthābhyām
|
ऋणमोचनतीर्थैः
ṛṇamocanatīrthaiḥ
|
Dative |
ऋणमोचनतीर्थाय
ṛṇamocanatīrthāya
|
ऋणमोचनतीर्थाभ्याम्
ṛṇamocanatīrthābhyām
|
ऋणमोचनतीर्थेभ्यः
ṛṇamocanatīrthebhyaḥ
|
Ablative |
ऋणमोचनतीर्थात्
ṛṇamocanatīrthāt
|
ऋणमोचनतीर्थाभ्याम्
ṛṇamocanatīrthābhyām
|
ऋणमोचनतीर्थेभ्यः
ṛṇamocanatīrthebhyaḥ
|
Genitive |
ऋणमोचनतीर्थस्य
ṛṇamocanatīrthasya
|
ऋणमोचनतीर्थयोः
ṛṇamocanatīrthayoḥ
|
ऋणमोचनतीर्थानाम्
ṛṇamocanatīrthānām
|
Locative |
ऋणमोचनतीर्थे
ṛṇamocanatīrthe
|
ऋणमोचनतीर्थयोः
ṛṇamocanatīrthayoḥ
|
ऋणमोचनतीर्थेषु
ṛṇamocanatīrtheṣu
|