Sanskrit tools

Sanskrit declension


Declension of ऋणयावन् ṛṇayāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative ऋणयावा ṛṇayāvā
ऋणयावानौ ṛṇayāvānau
ऋणयावानः ṛṇayāvānaḥ
Vocative ऋणयावन् ṛṇayāvan
ऋणयावानौ ṛṇayāvānau
ऋणयावानः ṛṇayāvānaḥ
Accusative ऋणयावानम् ṛṇayāvānam
ऋणयावानौ ṛṇayāvānau
ऋणयाव्नः ṛṇayāvnaḥ
Instrumental ऋणयाव्ना ṛṇayāvnā
ऋणयावभ्याम् ṛṇayāvabhyām
ऋणयावभिः ṛṇayāvabhiḥ
Dative ऋणयाव्ने ṛṇayāvne
ऋणयावभ्याम् ṛṇayāvabhyām
ऋणयावभ्यः ṛṇayāvabhyaḥ
Ablative ऋणयाव्नः ṛṇayāvnaḥ
ऋणयावभ्याम् ṛṇayāvabhyām
ऋणयावभ्यः ṛṇayāvabhyaḥ
Genitive ऋणयाव्नः ṛṇayāvnaḥ
ऋणयाव्नोः ṛṇayāvnoḥ
ऋणयाव्नाम् ṛṇayāvnām
Locative ऋणयाव्नि ṛṇayāvni
ऋणयावनि ṛṇayāvani
ऋणयाव्नोः ṛṇayāvnoḥ
ऋणयावसु ṛṇayāvasu