Singular | Dual | Plural | |
Nominative |
ऋणयावा
ṛṇayāvā |
ऋणयावानौ
ṛṇayāvānau |
ऋणयावानः
ṛṇayāvānaḥ |
Vocative |
ऋणयावन्
ṛṇayāvan |
ऋणयावानौ
ṛṇayāvānau |
ऋणयावानः
ṛṇayāvānaḥ |
Accusative |
ऋणयावानम्
ṛṇayāvānam |
ऋणयावानौ
ṛṇayāvānau |
ऋणयाव्नः
ṛṇayāvnaḥ |
Instrumental |
ऋणयाव्ना
ṛṇayāvnā |
ऋणयावभ्याम्
ṛṇayāvabhyām |
ऋणयावभिः
ṛṇayāvabhiḥ |
Dative |
ऋणयाव्ने
ṛṇayāvne |
ऋणयावभ्याम्
ṛṇayāvabhyām |
ऋणयावभ्यः
ṛṇayāvabhyaḥ |
Ablative |
ऋणयाव्नः
ṛṇayāvnaḥ |
ऋणयावभ्याम्
ṛṇayāvabhyām |
ऋणयावभ्यः
ṛṇayāvabhyaḥ |
Genitive |
ऋणयाव्नः
ṛṇayāvnaḥ |
ऋणयाव्नोः
ṛṇayāvnoḥ |
ऋणयाव्नाम्
ṛṇayāvnām |
Locative |
ऋणयाव्नि
ṛṇayāvni ऋणयावनि ṛṇayāvani |
ऋणयाव्नोः
ṛṇayāvnoḥ |
ऋणयावसु
ṛṇayāvasu |